||Sundarakanda||

|| Sarga 1 ||

|| Slokas with word meaning and comentary ||

Sloka text in Devanagari , Telugu , Kannada , Gujarati , English
|| Om tat sat ||
Sundarakanda
Sarga 1
( continued)

Slokas 001-101 , Slokas 101-201

||Sloka 1.101||

हिरण्यनाभो मैनाको निशम्य लवणांभसः ||1.101||
उत्पपात जलात्तूर्णं महाद्रुम लता युतः॥

स॥ हिरण्यनाभः महाद्रुमलतायुतः लवणांभसः मैनाकः (एतत्) निशम्य जलात् तूर्णम् उत्पपात॥

॥Sloka meanings||

हिरण्यनाभः महाद्रुमलतायुतः
- one with golden peaks, one full of great tress and creepers ,
मैनाकः (एतत्) निशम्य
- Mainaka having heard this
जलात् तूर्णम् उत्पपात
- immediately came up from the waters.

||Sloka summary||

"The golden peaked mountain, full of great trees, hidden in the salty waters, having heard this immediately came up from the waters".||1.101||

||Sloka 1.102||

ससागरजलं भित्वा बभूवाभ्युत्थितः तदा ||1.102||
यथा जलधरं भित्वा दीप्तरश्मिर्दिवाकरः |

स॥ तदा सः सागरजलं भित्वा यथा दीप्तरश्मिः दिवाकरः जलधरं भित्वा (इव) तदा सः सागरजलं भित्वा अभ्युद्धितः बभूव॥

॥Sloka meanings||

तदा सः सागरजलं भित्वा
- then he rose up from the sea waters
दीप्तरश्मिः दिवाकरः जलधरं भित्वा (इव)
- like the sun breaking through the clouds
तदा सः सागरजलं भित्वा
- then he rising out of the sea
अभ्युद्धितः बभूव
- rose up and appeared.

||Sloka summary||

"Then the mountain rose up from the waters like the Sun breaking through water laden clouds." ||1.102||

Then Mainaka rose up through the oceanic waters.

It is worthwhile repeating the story of Mainaka here.

Sagara sees Hanuman flying across the skies to accomplish Rama's mission and in turn work for the benefit of Vanaras.

"रामार्थं वानरार्थं च"
" For Rama and for the Vanaras ".

Sagara grew under the patronage of Sagara, the Ikshvaku king. So Sagara feels obliged to help the Rama of Ikshvaku line.

He gives his own reasoning

"कर्तव्यं अकृतं कार्यं
सतां मन्युमुदीरयेत्"।

"An action that needs to be performed if not performed, should indeed to be indicted or it will anger the learned ones".

To return a favor is indeed a well-known dictum. In that line of thinking the Ikshavakus indeed need to be repaid by Sagara. Not doing so is indeed improper. So the Ikshavakus minister Hanuman, flying across the seas to accomplish the task of Ikshvaku Rama is to be helped. Helping Hanuman is same as helping Ikshavakus. That is the thinking of Sagara.

So to help Hanuman Sagara tells Mainaka. Mainaka is the mountain lying within the sea. He is also blocking the path of Asuras from the nether world. He has the capacity to grow up or across or down. If Mainaka grows up above the sea, then Hanuman can rest in its peaks and proceed. That is Sagara's thought. And he tells the same to Mainaka .

Here Valmiki conveys one more nugget.

"अतिथिः पूजार्हः", guests are to be worshiped. That is a duty. Above the guest is the seer, a person of knowledge. Thus Seers too are to be worshipped.

As soon as he was told thus, Mainaka grows up above the ocean with his peaks. Peaks having golden glitter in the bright Sun light.

||Sloka 1.103||

स महात्म मुहूर्तेन सर्वतः सलिलावृतः ||1.103||
दर्शयामास शृङ्गाणि सागरेण नियोजितः |

स॥ मुहूर्तेन सागरेण नियोजितः सर्वतः सलिलावृतः सः महात्म शृंगाणि दर्शयामास॥

॥Sloka meanings||

सर्वतः सलिलावृतः महात्म
- that great mountain surrounded by water all around
मुहूर्तेन सागरेण नियोजितः
- deployed by Sagara in a moment
सः शृंगाणि दर्शयामास
- he started to show his mountain peaks

||Sloka summary||

"Deployed in the waters by Sagara in a moment, the great mountain started to show his peaks." ||1.103||

||Sloka 1.104||

आदित्योदिय संकाशैरालिखिद्भिरिवांबरम्।
शातकुंभमयैः शृङ्गैः सकिन्नरमहोरगैः ||1.104||

स॥ सः किन्नरमहोरगैः अदित्योदिय संकाशैः शातकुंभमयैः शृंगैः अम्बरं आलिखद्भिः (दर्शयामास)॥

॥Sloka meanings||

किन्नरमहोरगैः
- with Kinnaras and Nagas
अम्बरं आलिखद्भिः
- touching the sky as it were
शातकुंभमयैः शृंगैः
- with golden peaks
अदित्योदिय संकाशैः
- like the morning Sun

||Sloka summary||

"With Nagas and Kinnaras, and golden peaks which are as if scraping the sky, the great Mountain was resembling the rising Sun." ||1.104||

||Sloka 1.105||

तप्तजांबूनदैः शृङ्गैः पर्वतस्य समुत्थितैः ||1.105||
आकाशं शस्त्र संकाशं अभवत्कांचनप्रभम्।

स॥ पर्वतस्य समुत्थितैः शृङ्गैः तप्तजाम्बूनदैः आकाशम् शस्त्र संकाशं कांचन प्रभं अभवत्॥

॥Sloka meanings||

समुत्थितैः पर्वतस्य तप्तजाम्बूनदैः शृङ्गैः
- with the golden peaks of the mountain that rose up (from the sea)

आकाशम् शस्त्र संकाशं कांचन प्रभं अभवत्।
- the sky took the burnished gold color of weapons

||Sloka summary||

"With the golden peaks of the mountain that rose up from the ocean, the sky assumed the burnished gold color of weapons. " ||1.105||

||Sloka 1.106||

जातरूपमयैः शृङ्गैः भ्राजमानैः स्वयं प्रभैः ||1.106||
आदित्य शत संकाश स्सोऽभवत् गिरिसत्तमः।

स॥ स्वयंप्रभैः भ्राजमानैः जातरूपमयैः शृङ्गैः सः गिरिसत्तमः शत आदित्य संकाशः अभवत्॥

॥Sloka meanings||

जातरूपमयैः शृङ्गैः
- with golden peaks
स्वयंप्रभैः भ्राजमानैः
- self-effulgent glittering
सः गिरिसत्तमः
- that best of mountains
शत आदित्य संकाशः अभवत्
- shone with the brilliance of hundred Suns

||Sloka summary||

That best of mountains, with self-effulgent glittering golden peaks, shone with the brilliance of a hundred suns." ||1.106||

||Sloka 1.107||

तमुत्थित मसंगेन हनुमानग्रतस्थितम् ||1.107||
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः।

स॥ लवणतोयस्य मध्ये असंगेन उत्थितं अग्रः स्थितं तं अयं विघ्नः इति निश्चितः ( ततः किंकुर्वन्?)॥

॥Sloka meanings||

लवणतोयस्य मध्ये असंगेन उत्थितं
- the one that rose up suddenly in the middle of the ocean
अग्रः स्थितं तं
- that which is standing in the front
अयं विघ्नः इति निश्चितः
- this is surely an obstruction

|| Sloka summary||

"Hanuman thought, that the one that rose up suddenly in the middle of the ocean, that which is standing in the front of him, is surely an obstruction." ||1.107||

||Sloka 1.108||

स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः ||1.108||
उरसा पातयामास जीमूत मिव मारुतः

स॥ स कपिः महावेगः अत्यर्थम् उच्छ्रितं तं उरसा मारुतः जीमूतमिव पातयामास॥

॥Sloka meanings||

सः कपिः महावेगः
- that swift Vanara
अत्यर्थम् उच्छ्रितं तं
- that mountain which rose up suddenly
उरसा मारुतः जीमूतमिव पातयामास
- like the wind pushing away the clouds, pushed it down with his chest

||Sloka summary||

The speedy Vanara, pushed that which rose up instantly, with his chest like wind pushes the clouds away."||1.108||

Prompted by Sagara Mainaka comes up with golden shining even more because of the Sun's rays. Seeing the mountain that appeared suddenly in his path, Mainaka thinks of it as an obstacle. Then Hanuma pushing down the mountain with his chest.

||Sloka 1.109||

स तथा पातितः तेन कपिना पर्वतोत्तमः॥1.109||
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननंद च |

स॥तेन कपिना तथा पातितः स पर्वतोत्तमः तस्य कपेः वेगं बुद्ध्वा जहर्ष च ननंद च॥

॥Sloka meanings||

तेन कपिना तथा पातितः
- thus pushed away by the Vanara
स पर्वतोत्तमः
- that best of mountains
तस्य कपेः वेगं बुद्ध्वा-
knowing the speed of the Vanara
जहर्ष च ननंद च
- was delighted and happy

||Sloka summary||

"Thus pushed down by the Vanara, the best of mountains having realized the Vanaras speed, was delighted and happy too." ||1.109||

Tilaka Tika says, 'जहर्ष च ननाद च' instead of 'जहर्ष च ननंद च'. This is explained further ; 'जहर्ष च ननाद च' इति प्राचीन पाठः। ( हनुमत्) बलवैभवं दृष्ट्वा जहर्ष, स्व उत्थान प्रयोजन अवेदनाय ननाद शब्दं कृतवान् । ननन्द इति आधुनिक कल्पित पाठः।Seeing Hanuma's riches of strength, delighted, in order to convey his reason for coming up spoke up.
ननन्द is a modern insertion.

||Sloka 1.110,111||

त माकाशगतं वीरं आकाशे समुपस्थितः ||110||
प्रीतो हृष्ठमना वाक्यं अब्रवीत् पर्वतः कपिम्।
मानुषं धारयन् रूपं आत्मनः शिखरे स्थितः॥111||

स॥ पर्वतः प्रीतः हृष्टमानः मानुषं रूपं धारयन् आत्मनः शिखरे समुपस्थितः आकाशे आकाशगतं तं वीरं कपिं वाक्यं अब्रवीत्॥

॥Sloka meanings||

पर्वतः प्रीतः हृष्टमानः
- the mountain feeling happy and delighted
मानुषं रूपं धारयन्
- assuming human form
आत्मनः शिखरे समुपस्थितः
- standing in his own peaks
आकाशे आकाशगतं
- going in the aerial regions in the sky
तं वीरं कपिं वाक्यं अब्रवीत्
- said these words to that heroic Vanara

||Sloka summary||

" The mountain, delighted, happily assuming the form of a human, standing on his peaks, spoke to the mighty Vanara flying in the sky." ||1.111||

||Sloka 1.112||

दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तमः।
निपत्य मम शृंगेषु विश्रमस्व यथासुखं॥1.112||

स॥ वानरोत्तमः त्वं दुष्करं कर्म कृतवान् | ममशृंगेषु निपत्य विश्रमस्व यथासुखम् ( विश्रम्य यथा सुखं गम्यताम् इति) ||

||Sloka meanings||

वानरोत्तमः
- Oh best of Vanaras
त्वं दुष्करं कर्म कृतवान्
- you are doing a difficult task
ममशृंगेषु निपत्य
- getting down on my peaks
विश्रमस्व यथासुखम्
- rest as you please

||Sloka summary||

"Oh Best of Vanaras ! You are doing a very difficult task. Rest among my peaks and rest as you please." ||1.112||

Now an interesting dialog follows.

Mainaka assumes a human form and explains the wish of Sagara to help Hanuman as well as his own wish to help Hanuman, since he himself was the beneficiary of help from Hanuman's father Vayu. He requests Hanuman to rest on his peaks and then proceed.

||Sloka 1.113||

राघवस्य कुले जाते रुदधिः परिवर्तितः |
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ||1.113||

स॥ उदधिः राघवस्य कुले जातैः परिवर्थितः | सः सागरः रामहिते युक्तं त्वां प्रत्ययर्चति॥

॥Sloka meanings||

उदधिः राघवस्य कुले जातैः परिवर्थितः
- this ocean is born and nurtured by Raghava's lien
रामहिते युक्तं त्वां
- you deployed for the mission of Rama
सः सागरः प्रत्ययर्चति
- that Sagara wants to honor

||Sloka summary||

"This ocean is nurtured by those born in Raghava's line. That Sagara, wants to honor you who is deployed on Rama's mission." ||1.113||

राम टीकालो: ' राघवस्य कुले जातैः सागरैरुदधिः परिवर्धितः, अतः सागरः सगर परिवर्धितः उदधिः रामहिते युक्तं त्वां प्रत्यर्चयति। तत्र हेतुः - कृते उपकृते प्रत्युपकारः कर्तव्यं एषसनातनो धर्मः ।

||Sloka 1.114||

कृते च प्रतिकर्तव्यं एष धर्मः सनातनः।
सोऽयं त्वत्प्रतीकारार्थी त्वत्तस्सम्मान मर्हति ||1.114||

स॥ कृते प्रति कर्तव्यं एषः सनातनः धर्मः। तत् प्रतिकारार्थी सः ( सागरः) अयं त्वत्तः सम्मानं अर्हति॥

॥Sloka meanings||

कृते प्रति कर्तव्यं
- help rendered must be repaid
एषः सनातनः धर्मः
- this is eternal truth
तत् प्रतिकारार्थी सः ( सागरः)
- one wanting to do service in return ( Sagara)
त्वत्तः अयं सम्मानं अर्हति
- he deserves to honor you

||Sloka summary||

"That help rendered is to be repaid is an age-old custom. To perform that service in return, the Sagara wants to honor you." ||1.114||

||Sloka 1.115||

त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः।
तिष्ठत्वं कपिशार्दूल मयि विश्रम्य गम्यताम्॥1.115||

स॥ अनेन ( सागरेण) त्वत् निमित्तं बहुमानात् अहं प्रचोदितः | कपिशार्दूल त्वं तिष्ठ | मयि (शृंगेषु) विश्रम्य गम्यताम्॥

॥Sloka meanings||

बहुमानात् अहं प्रचोदितः
- I have been prompted
अनेन ( सागरेण) त्वत् निमित्तं
- by the Sagara for your benefit
कपिशार्दूल त्वं तिष्ठ
- Oh tiger among Vanaras, you stay.
मयि (शृंगेषु) विश्रम्य गम्यताम्
- resting my peaks you may go.

||Sloka summary||

"For your benefit I have been prompted (by Sagara). Oh tiger among Vanaras ! Please stay. Resting on my peaks you may go." ||1.115||

||Sloka 1.116||

योजनानां शतं चापि कपिरेष समाप्लुतः |
तव सानुषु विश्रांतः शेषं प्रक्रमतां इति॥1.116||

स॥ शतं योजनानां समाप्लुतः एष कपिः तव सानुषु विश्रान्तः प्रक्रमताम् इति (सागरेण प्रचोदितः)॥

॥Sloka meanings||

शतं योजनानां समाप्लुतः
- leaping hundred yojanas
एष कपिः तव सानुषु विश्रान्तः
- this Vanara may rest in your peaks
शेषं प्रक्रमताम् इति
- and rest he moves forward

||Sloka summary||

"(The Sagara prompted me thinking,) This Vanara leaping over Hundred Yojanas may rest in your peaks and then proceed to complete the remainder" ||1.116||

|| Sloka 1.117||

तदिदं गंधवत् स्वादु कंदमूलफलम् बहु।
तदास्वाद्य हरिश्रेष्ठ विश्रांतोऽनुगमिष्यसि ||1.117||

स॥ हरिश्रेष्ठ तत् इदं गंधवत् स्वादु बहु कंदमूलं आसाद्य विश्रान्तः अनुगमिष्यसि ||

||Sloka meanings||

हरिश्रेष्ठ तत् इदं
- O best of Vanaras , ओ हरिश्रेष्ठ अंदुवलन ई
गंधवत् स्वादु बहु कंदमूलं आसाद्य
- tasting sweet smelling and tasty fruits and roots
विश्रान्तः अनुगमिष्यसि
- having rested you may go ahead

||Sloka summary||

"Oh best of Vanaras, tasting these sweet smelling and tasty fruits and roots and resting you may proceed." ||1.117||

||Sloka 1.118||

अस्माकमपि संबंधः कपिमुख्य त्वयाऽस्तिवै |
प्रख्यातः त्रिषु लोकेषु महागुण परिग्रहः ||1.118||

स॥ कपिमुख्य त्रिषु लोकेषु प्रख्यातः महागुणपरिग्रहः संबंधः त्वया अस्माकमपि अस्तिवै॥

॥Sloka meanings||

कपिमुख्य त्रिषु लोकेषु प्रख्यातः
- Oh best of Vanaras , well known in the three worlds
महागुणपरिग्रहः संबंधः
- the relationship possessing great merits
त्वया अस्माकमपि अस्तिवै
- with you for us is there.

||Sloka summary||

"Oh chief of Vanaras ! For us also there is a kinship based on merits which is well known in the three worlds." ||1.118||

'संबंधः " is elaborated by Tilaka Tika as-' त्वत् सहाय्यकरण प्रयोजकः'

||Sloka 1.119||

वेगवंतः प्लवंतो ये प्लवगामारुतात्मजः।
तेषां मुख्यतमः मन्ये त्वामहं कपिकुंजर॥1.119||

स॥ मारुतात्मज कपिकुंजरः वेगवन्तः प्लवन्तः ये प्लवगाः तेषाम् मुख्यतमं त्वाम् अहं मन्ये॥

॥Sloka meanings||

मारुतात्मज कपिकुंजरः ये प्लवगाः वेगवन्तः प्लवन्तः
- O Hanuma, elephant among Vanaras, these Vanaras fly speedily
कपिकुंजरः तेषाम् मुख्यतमं त्वाम्
- Oh tiger among Vanaras, you are the foremost among them
अहं मन्ये
- I know

||Sloka summary||

"Oh Son of wind god ! Elephant among Vanaras , I consider you as the foremost among those who fly very fast." ||1.119||

||Sloka 1.120||

अतिथिः किल पूजार्हः प्राकृतोऽपि विजानत।
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ||1.120||

स॥ धर्मं जिज्ञासमानेन विजानता प्राकृतः अपि अतिथिः पूजार्हः | त्वादृशः महान् किं पुनः किल॥

॥Sloka meanings||

धर्मं जिज्ञासमानेन विजानता
- righteous one knows
प्राकृतः अपि अतिथिः पूजार्हः
- even an ordinary person, as guest is to be honored
त्वादृशः महान् किं पुनः किल
- what is there to be said for a person like you.

||Sloka summary||

' By the wise men who desire to know righteousness, a guest even if he is an ordinary person, is worthy of worship. That being so what to say of great ones." ||1.120||

||Sloka 1.121||

त्वं हि देव वरिष्ठस्य मारुतस्य महात्मनः।
पुत्रः तस्यैव वेगेन सदृशः कपिकुंजरः॥1.121||

स॥ कपिकुंजर त्वं देववरिष्ठस्य महात्मनः मारुतस्य पुत्रः हि | वेगेन तस्यैव सादृशः॥

॥Sloka meanings||

कपिकुंजर त्वं देववरिष्ठस्य
- oh elephant among Vanaras, you are eminent among Devas,
महात्मनः मारुतस्य पुत्रः हि
- high souled wind god's son .
वेगेन तस्यैव सादृशः
- you are equal to him in speed

||Sloka summary||

"Oh Elephant among Vanaras, you are son of high souled wind god, preeminent among divine beings. In speed you are equal to him. "||1.121||

||Sloka 1.122||

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः।
तस्मात् त्वं पूजनीयो मे शृणुचाप्यत्र कारणम्॥1.122||

स॥धर्मज्ञ त्वयि पूजिते मारुतः पूजां प्राप्नोति | तस्मात् त्वं अपि मे पूजनीयः | अत्रकारणं च शृणु॥

॥Sloka meanings||

धर्मज्ञ त्वयि पूजिते
- Oh knower of righteousness, if you are worshipped
मारुतः पूजां प्राप्नोति
- wind god will receive the worship.
तस्मात् त्वं अपि मे पूजनीयः
- so you are worthy of worship to me
अत्रकारणं च शृणु
- listen, I will tell you the reason

||Sloka summary||

"Oh Knower of righteousness! if you are worshipped , the wind god receives the veneration. So you are also worthy of worship for me. Let me tell you the reason." ||1.122||

||Sloka 1.123||

पूर्वं कृत युगे तात पर्वताः पक्षिणोऽभवन्।
ते हि जग्मुर्दिशस्सर्वा गरुडानिल वेगिनः॥1.123||

स॥ तात ! पूर्वं कृतयुगे पर्वताः पक्षिणः अभवन् | ते गरुडानिलवेगः सर्वाः दिशाः जग्मुः॥

॥Sloka meanings||

तात ! पूर्वं कृतयुगे
- dear son, formerly in Krita yuga
पर्वताः पक्षिणः अभवन्
- mountains were having wings
ते गरुडानिलवेगः सर्वाः दिशाः जग्मुः
- they were going about in all directions with the speed of Garuda

||Sloka summary||

"Dear son ! Long time ago in Krita Yuga the mountains were having wings. They were moving the speed of Garuda in all directions." ||1.123||

||Sloka 1.124||

ततस्तेषु प्रयातेषु देवसंघास्सहर्षिभिः |
भूतानि च भयं जग्मुः तेषां पतनशंकया ||1.124||

स॥ततः तेषु प्रयातेषु सहर्षिभिः देव संघाः भूतानि च तेषां पतन शंकया भयं जग्मुः॥

॥Sloka meanings||

ततः तेषु प्रयातेषु
- when they moved about
सहर्षिभिः देव संघाः भूतानि च
- along with Seers, the hosts of gods and all creature
तेषां पतन शंकया
- out of concern of their falling down
भयं जग्मुः
- were afraid

||Sloka summary||

"Then as they went about the legions of gods along with venerable sages and other beings panicked for fear of their falling down." ||1.124||

||Sloka 1.125||

ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः।
पक्षान् चिछ्चेद वज्रेण तत्र तत्र सहस्रशः॥1.125||

स॥ ततः क्रुद्धः शतक्रतुः सहस्राक्षः तत्र तत्र सहश्रसः पर्वतानां पक्षान् वज्रेण चिछ्चेद॥

॥Sloka meanings||

ततः क्रुद्धः शतक्रतुः सहस्राक्षः
- then thousand eyed Indra who performed hundred Yagnyas
तत्र तत्र सहश्रसः
- then and there thousands of
पर्वतानां पक्षान् वज्रेण चिछ्चेद
- wings of mountains were cut into pieces with his thunderbolt

||Sloka summary||

"Then the angry thousand eyed one who performed hundred sacrifices, cut off the wings of the mountains then and there with his thunderbolt ." ||1.125||

||Sloka 1.126||

समामुपागतः क्रुद्धो वज्रमुद्यम देवराट्।
ततोऽहं सहसा क्षिप्त श्वसनेन महात्मना॥1.126||

स॥ सः देवराट् क्रुद्धः वज्रं उद्यम्य माम् उपागतः। ततः अहं महात्मना श्वसनेन सहसा क्षिप्तः॥

॥Sloka meanings||

सः देवराट् क्रुद्धः
- that Indra in anger
वज्रं उद्यम्य माम् उपागतः
- came towards me holding the thunderbolt
ततः अहं
- then I was
महात्मना श्वसनेन सहसा क्षिप्तः
- high souled wind god at once dropped down

||Sloka summary||

"The angry king of Devas, holding the Vajra approached me. Then I have been dropped down by the great wind god." ||1.126||

||Sloka 1.127||

अस्मिन् लवणतोये च प्रक्षिप्तः प्लवगोत्तमः।
गुप्तपक्ष समग्रश्च तवपित्राऽभि रक्षितः॥1.127||

स॥ प्लवगोत्तम गुप्तपक्षसमग्रश्च अस्मिन् लवणतोये प्रक्षिप्तः तवपित्रा अभिरक्षितः॥

॥Sloka meanings||

प्लवगोत्तम
- best among those who fly,
गुप्तपक्षसमग्रश्च अस्मिन् लवणतोये प्रक्षिप्तः
- dropped in this salt water sea with wings intact
तवपित्रा अभिरक्षितः
- I was protected by your father

||Sloka summary||

"Oh best of Vanaras! thus dropped in this salt water sea with wings intact, I was protected by your father."||1.127||

|| Sloka 1.128||

ततोऽहं मानयामि त्वां मान्योहि मम मारुतः |
त्वया मे ह्येष संबंधः कपिमुख्य महागुणः॥1.128||

स॥ कपिमुख्य ततः मारुतः मम मान्यः हि | ततः अहं मानयामि | मे त्वया संबंधः महागुणः ||

||Sloka meanings||

कपिमुख्य ततः
- so best among Vanaras
मारुतः मम मान्यः हि
- wind god is revered one for me
ततः अहं मानयामि
- Hence I am honoring you
मे त्वया संबंधः महागुणः
- my relationship with you is of great value

||Sloka summary||

"Oh chief of Vanaras, so the wind god is revered one for me. So I am honoring you. Thus my relationship with you is great. " ||1.128||

||Sloka 129||

अस्मिन्नेवं गते कार्ये सागरस्य ममैव च।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ||129||

स॥ महाकपिः अस्मिन् कार्ये एवं गते त्वं प्रीतमनाः सागरस्यच ममैव च प्रीतिं कर्तुं अर्हसि॥

॥Sloka meanings||

महाकपिः अस्मिन् एवं गते कार्ये
- Oh great Vanara, because of all that happened in the past
त्वं प्रीतमनाः
- whole heartedly you
सागरस्यच ममैव च प्रीतिं - Sagara's and my pleasure
कर्तुं अर्हसि - deserve to receive
पॊंदुटकु तगिनवाडिवि.

||Sloka summary||

" Oh great Vanara, because of all that happened in the past, wholeheartedly you deserve to be pleased by us, the Sagara and myself. "||1.129||

|| Sloka 1.130||

श्रमं मोक्षय पूजां च गृहाण कपिसत्तम |
प्रीतिं च बहु मन्यस्व प्रीतोऽस्मि तव दर्शनात् ||1.130||

स॥ कपिसत्तम श्रमं मोक्षय पूजां च गृहाण प्रीतिं बहुमन्यस्व। तव दर्शनात् प्रीतः अस्मि॥

॥Sloka meanings||

कपिसत्तम श्रमं मोक्षय
- Oh best of Vanaras, relieve your fatigue
पूजां च गृहाण
- receive our offering
प्रीतिं बहुमन्यस्व
- oblige our love
तव दर्शनात् प्रीतः अस्मि
- I am pleased in seeing you

||Sloka summary||

"Oh best of Vanaras ! Relieve your fatigue. Receive our worship. Accepting our love, you may oblige us. I am delighted in seeing you". ||1.130||

||Sloka 1.131||

एवमुक्तः कपिश्रेष्ठः तं नगोत्तमम् अब्रवीत् |
प्रीतोऽस्मि कृतामातिथ्यं मन्युरेषोऽपनीयताम्॥1.131||

स॥ एवं उक्तः कपिश्रेष्ठः तं नगोत्तमं अब्रवीत् | आतिथ्यं कृतं प्रीतः अस्मि | एषः मन्युः अपनीयताम्॥

॥Sloka meanings||

एवं उक्तः कपिश्रेष्ठः
- having been told thus , the best of Vanaras
तं नगोत्तमं अब्रवीत्
- spoke to the best of mountains
आतिथ्यं कृतं प्रीतः अस्मि
- hospitality is accepted. I am pleased
एषः मन्युः अपनीयताम्
- remove your unhappiness

||Sloka summary||

"Having been told thus by Vanara, the best of Vanaras then spoke. 'I am delighted. Take it as though your hospitality has been accepted. Remove your unhappiness".||1.131||

||Sloka 1.132||

त्वरते कार्यकालोमे अहश्चाप्यतिवर्तते |
प्रतिज्ञा च मयादत्ता न स्थातव्य मिहान्तरे ||1.132||

स॥ मे कार्यकालः त्वरते | अहः च अतिवर्तते | अन्तरे इह न स्थातव्यं (इति) मया प्रतिज्ञा दत्ताच॥

॥Sloka meanings||

मे कार्यकालः त्वरते
- my time is coming to an end
अहः च अतिवर्तते
- day is coming to an end
अन्तरे इह न स्थातव्यं
- not to stop in the middle
मया प्रतिज्ञा दत्ताच
- I have taken a vow

||Sloka summary||

"My time limit is approaching. The day is also coming to its end. Taken a vow not to stop in the middle. "."||1.132||

Ramayana Tilaka says. " मे कालः त्वरते मां त्वरयति यतः अहो दिनमतिवर्तते एतेन दिन एव गन्तव्येति सूचितम्। हेत्वन्तरमाह - इह अस्मिन् अन्तरा सागरतरण मध्ये मया न स्थातव्यम् इति प्रतिज्ञा दत्ता कृता, वानर समीपे इति शेषः॥ Tilaka says, the time that is running is urging me forward. Why? Saying day is coming to an end indicates that Lanka is to be reached on that day itself. etc. Also Hanuma gave a reason - not to stop in the middle of the sea is a vow taken in front of Vanaras etc.

Saying 'अहः च अतिवर्तते' - day is coming to an end, the post is indicating time. All through Hanuman's search for Sita, the poet keeps indicating the time of the day. Later Sargas we will hear rising moon, moon at the high point etc.

||Sloka 1.133||

इत्युक्त्वा पाणिना शैलं आलभ्य हरिपुंगवः।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ||1.133||

स॥ वीर्यवान् हरिपुंगवः इति उक्त्वा शैलं पाणिना आलभ्य आकाशम् आविश्य प्रहसन्निव जगाम॥

॥Sloka meanings||

वीर्यवान् हरिपुंगवः इति उक्त्वा
- valiant Hanuma having said so
शैलं पाणिना आलभ्य
- touching the mountain with his hand
आकाशम् आविश्य प्रहसन्निव जगाम
- with a smile entered the sky and proceeded.

||Sloka summary||

"The mighty Hanuman having said this touching the mountain with his hand, entering the sky moved on with a smile." ||1.133||.

In this episode, Hanuman's reply is indeed brief and illuminating.

|प्रीतोस्मि। कृतं आतिथ्यं। मन्युरेषोपनीयताम्। त्वरते कार्यकालो मे। अहः च अपि अतिवर्तते। प्रतिज्ञाच मया दत्ता। नस्थातव्यं इह अंतरे॥"

"Delighted. Pleased with the hospitality. Do not insist. Cannot be delayed in discharging my duty. Have taken a vow. Not to stop in the middle of my path".

This is a brief reply without using any extra words. It succinctly indicates Hanuman's hurry. This is in line with Rama's admiring comment on Hanuman at the first instance of meeting Hanuman. Admiring Hanuma Rama tells Lakshmana that Hanuman's mode of speech indicated his knowledge of four Vedas, and that he did not utter one wrong or extra word.

Saying " before starting I have taken a vow, so I cannot stop", Hanuman also continues the identification of himself with the arrow of Rama. Rama's arrow does not stop. Nor would he stop.

Here, Valmiki is also telling us an accepted norm. Once one takes up a task, he cannot leave the task and take up another task. One cannot leave task on hand and take up another.

If indeed there is an invitation to digress, one should move away from such task politely like Hunuman, and continue on his own path.

There another point made by Valmiki."अतिथिः पूजार्हः ; Guest deserves hospitality. That is Dharma. On top of that if a noble man comes as a guest, there is no doubt at all.

Even as we go through the story of Hanuman crossing the ocean, the thoughts of Sadhaka crossing the ocean of Samsara linger in our mind. Sadhaka's characteristics are all well described in presenting Hanuman. To start on this path itself is the first difficult task for any Sadhaka. Sadhaka then moves ahead dependent only on his faith in the Bhagavan. That is what Hanuman too achieved as the first task. The second difficult task accomplished by Hanuman is to continue on his path in spite of the offer of hospitality from Sagara and Mainaka.

For one on a path of selfless action, or any other worthwhile action, there will be others wanting to appreciate or, showering favors and in the process providing a distraction. Like Hanuman, one should move on without losing sight of the ultimate task. Thus to continue on that set path is indeed the second difficult task.

The Rishis and celestials seeing this action of Hanuman praise him. They call him "Sriman" the one steeped in riches. Hanuman is indeed steeped in riches with the blessings of Rama says Appalacharyulu garu in his book.

When one is on a spiritual path there will be actions that are ordained in the scriptures. If the actions are seen as creating bonds in the path, namely the path of accomplishing the realization of Self, then how is one to perform such tasks? We have the answer in Gita. All such task is to performed as though they are being performed for the Bhagavan. Offering the fruits of action also to Bhagavan. Actions performed for Bhagavan with no fruits do not create bonds. Hanuma is on this path for Rama; 'राम कार्यार्थम्'.

||Sloka 1.134||

स पर्वत समुद्राभ्यां बहुमानादवेक्षितः |
पूजितश्चोपपनाभिः आशीर्भिः अनिलात्मजः ||1.134||

स॥ सः अनिलात्मजः पर्वत समुद्राभ्यां बहुमानात् आवेक्षितः उपपन्नाभिः आशीर्भिः पूजितः च॥

॥Sloka meanings||

सः अनिलात्मजः पर्वत समुद्राभ्यां
- that son of wind god
पर्वत समुद्राभ्यां बहुमानात् आवेक्षितः
- having been seen with respect by Mainaka and Sagara
उपपन्नाभिः आशीर्भिः पूजितः च
- appropriately worshipped with blessings

||Sloka summary||

"The son of wind god, having been seen with respect by Mainaka and Sagara, was honored with proper blessings." ||1.134||

||Sloka 1.135||

अथोर्थ्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ |
पितुः पंथान मास्थाय जगाम विमलेऽम्बरे॥1.135||

स॥ अथ शैलमहार्णवौ हित्वा ( हनूमतः) ऊर्ध्वं दूरं उत्पत्य विमले अम्बरे पितुः पन्थानं अस्थाय जगाम॥

॥Sloka meanings||

अथ शैलमहार्णवौ हित्वा
- then leaving the mountain and great ocean
ऊर्ध्वं दूरं उत्पत्य
- flying far and high दूरमुगा पैकि ऎगिरि
विमले अम्बरे
- in the clear sky
पितुः पन्थानं अस्थाय जगाम
- proceeded following the path of his father

||Sloka summary||

"Then leaving the mountain and the great ocean, Hanuman jumped up into the clear sky taking the path of his father, and flew away." ||1.135||

||Sloka 1.136||

भूयश्चोर्ध्वगतिं प्राप्य गिरिं तं अवलोकयन् |
वायुसूनुनिरालंबे जगाम विमलेऽम्बरे॥1.136||

स॥ वायुसूनुः भूयश्च ऊर्ध्वं गतिं प्राप्य तं गिरिं अवलोकयन् निरालम्बे विमले अम्बरे जगाम॥

॥Sloka meanings||

वायुसूनुः भूयश्च ऊर्ध्वं गतिं प्राप्य
- the son of Vayu again attaining higher path
तं गिरिं अवलोकयन्
- looking at the mountain
निरालम्बे विमले अम्बरे जगाम
- went along in the clear sky without any support

||Sloka summary||

"The son of wind god again attaining higher path , looking at the mountain went in to the sky without any support."||1.136||

||Sloka 1.137||

तद्वितीयं हनुमतो दृष्ट्वा कर्मसुदुष्करम्।
प्रशशंसु स्सुरास्सर्वे सिद्धाश्च परमर्षयः॥1.137||

स॥ हनुमतः तत् द्वितीयं सुदुष्करं कर्म दृष्ट्वा सर्वे सुराः सिद्धाश्च परमर्षयः प्रशंसुः॥

॥Sloka meanings||

हनुमतः तत्
- thus Hanuman's
द्वितीयं सुदुष्करं कर्म दृष्ट्वा
- seeing second difficult to perform act
सुराः सिद्धाश्च परमर्षयः प्रशंसुः
- Gods Siddhas, great sages praised him

||Sloka summary||

" Seeing the accomplishment of the second such difficult to perform task being performed by Hanuman, the Gods, Siddhas and the venerable sages praised him."||1.137||

Rama Tilaka says; सुदुष्करम् अन्यैः कर्तुम् अशक्यं द्वितीयम्। उत्प्लवनापेक्षया द्वित्वसंख्यापूरकम् विश्रान्त्यकरणरूपम् कर्म दृष्ट्वा सुरादयः प्रशशंसुः।

||Sloka 1.138||

देवताश्चाभवन् हृष्टाः तत्रस्थास्तस्य कर्मणा।
कांचनस्य सुनाभस्य सहस्राक्षश्च वासवः॥138||

स॥ तत्रस्थाः देवताश्च सहस्राक्षः वासवश्च कांचनस्य तस्य सुनाभस्य कर्मणा हृष्ठाः अभवन् ||

||Sloka meanings||

तत्रस्थाः देवताश्च सहस्राक्षः वासवश्च
- the gods as well as Vasava, the thousand eyed one
कांचनस्य तस्य सुनाभस्य कर्मणा
- with the act of Mainak with golden peaks
हृष्ठाः अभवन्
- became delighted

||Sloka summary||

"The Devas who were present there as well as the thousand eyed Vasava too were delighted by the gesture of the golden Mainaka mountain". ||1.138||

||Sloka 1.139||

उवाच वचनं धीमान् परितोषात् सगद्गदम्।
सुनाभं पर्वत श्रेष्ठं स्वयमेव शचीपतिः ||1.139||

स॥ धीमान् शचीपतिः पर्वतश्रेष्ठं सुनाभं परितोषात् सगद्गदम् स्वयमेव वचनम् उवाच॥

॥Sloka meanings||

धीमान् शचीपतिः
- wise husband of Sachi
परितोषात् सगद्गदम्
- satisfied and a choked voice
स्वयमेव वचनम् पर्वतश्रेष्ठं सुनाभं उवाच
- himself spoke these words to Mainaka, the best of mountains

||Sloka summary||

"Indra, the wise husband of Sachi satisfied spoke to Sunabha, the best of mountains , with a choked voice of happiness ." ||1.139||

||Sloka 1.140||

हिरण्यनाभ शैलेंद्र परितुष्टोऽस्मि ते भृशम्।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथा सुखम्॥1.140||

स॥ हिरण्यनाभ शैलेंद्र ते भृशम् परितुष्ठः अस्मि | सौम्य ते अभयं प्रयच्छामि। यथासुखं तिष्ठ॥

॥Sloka meanings||

हिरण्यनाभ शैलेंद्र
- Oh best of mountains with golden peaks,
ते भृशम् परितुष्ठः अस्मि
- I am pleased a lot with you
सौम्य ते अभयं प्रयच्छामि
- oh pious one, I am giving assurance to you
यथासुखं तिष्ठ
- happily stay on

||Sloka summary||

"Oh Hiranyagarbha ! the best of mountains, I am very happy with you. Oh Pious one! I am giving you, my assurance. You may happily stay (without fear)." ||1.140||

Tilaka Tika elaborates on अभयं given by Indra; 'स्वकृत पक्षछ्चेद शङ्का जनित भया भावम्;

||Sloka 1.141||

साह्यं कृतं ते सुमहद्विक्रांतस्य हनूमतः।
क्रमतो योजनशतं निर्भयस्य भये सति॥1.141||

स॥ शतयोजनम् क्रमतः भये सति निर्भयस्य विक्रान्तस्य ते हनुमतः सुमहत् साह्यं कृतं॥

॥Sloka meanings||

शतयोजनम् क्रमतः भये सति
- though leaping across hundred yojanas is fearsome
निर्भयस्य हनुमतः विक्रान्तस्य
- Hanuman who is fearless and powerful
ते सुमहत् साह्यं कृतं
- you have rendered valuable help

||Sloka summary||

"Leaping across hundred yojanas is fearsome, and you have offered valuable help for powerful Hanuman who is fearless." ||1.141||

Flying across hundred yojanas is a fearsome task. Indeed that is why Vanaras were dejected until Hanuman took up the challenge. Mainaka's offer of help was thus to be appreciated is the meaning here.

Govindaraja elaborates on the fear; 'भयेसति समुद्र लङ्घने अस्य किं भविष्यतीत्यस्माकं भये सतीत्यर्थः';the fear is ours ; Hanuman is fearless.

Tilaka Tika elaborates on the help,'साह्यं'; निर्भयस्य सुग्रीवादन्यतो भयरहितस्य वानरसमूहस्य भये सुग्रीवाद्भीतौ प्राप्ते सति, योजनशतं क्रमतो गच्छतो विक्रान्तस्य श्रम अभाववतो हनुमतः साह्यं त्वया कृतम् इति"|

|| Sloka 1.142||

रामस्यैष हि दूत्येन याति दाशरथेर्हरिः |
सत् क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया॥1.142||

स॥ एष हरिः दाशरथेः रामस्य दूत्येन याति तस्य त्वया कुर्वता सत् क्रियाम् दृढः तोषितः अस्मि॥

॥Sloka meanings||

एष हरिः
- this Vanara
दाशरथेः रामस्य दूत्येन याति
- going on a mission of Rama , son of Dasaratha
तस्य त्वया कुर्वता सत् क्रियाम्
- with the good deed done by you for him
दृढः तोषितः अस्मि
- I am surely pleased

||Sloka summary||

"This Vanara is going on a mission for Rama only. I am very happy with the service offered to him." ||1.142||

||Sloka 1.143||

ततः प्रहर्षमगम द्विपुलं पर्वतोत्तमः |
देवतानां पतिं दृष्ट्वा परितुष्ठं शतक्रतुम्॥1.143||

स॥ ततः पर्वतोत्तमः देवतानां पतिं शतक्रतुं परितुष्ठं दृष्ट्वा विपुलं प्रहर्षं आगमत्॥

॥Sloka meanings||

ततः पर्वतोत्तमः
- then the best of mountains
देवतानां पतिं शतक्रतुं परितुष्ठं दृष्ट्वा
- seeing the happiness of the king of Devas, the one who performed hundred Yajnyas
विपुलं प्रहर्षं आगमत्
- very much delighted

||Sloka summary||

Then, seeing the happiness of Indra, the king of Devas, the best of mountains was very much delighted." ||1.143||

||Sloka 1.144||

सवै दत्तवरशैलो बभूवास्थितः तदा |
हनुमांश्च मुहुर्तेन व्यतिचक्राम सागरम्॥1.144||

स॥ तदा दत्तवरः सः शैलः अस्थितः बभूव। हनुमांश्च मुहूर्तेन सागरं व्यतिचक्राम॥

॥Sloka meanings||

तदा दत्तवरः सः शैलः
- then Mainaka , having received boons
अस्थितः बभूव- remained there only
हनुमांश्च मुहूर्तेन
- in a moment Hanuman also moved on
व्यतिचक्राम सागरम्
- flying across the ocean

||Sloka summary||

"Then the Mountain having been given a boon remained there only. Hanuman also moved on across the ocean." ||1.144||

||Sloka 1.145||

ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः।
अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम्॥1.145||

स॥ ततः देवाः गंधर्वाः सह सिद्धाः परमर्ष्ययः च सूर्यसंकाशं नागमातरं सुरसां अब्रुवन् ||

||Sloka meanings||

ततः देवाः गंधर्वाः सह सिद्धाः परमर्ष्ययः
- then Devas along with Gandharvas and great Seers
सूर्यसंकाशं नागमातरं
- mother of serpents who is shining like Sun
सुरसां अब्रुवन्
- spoke to Surasa

||Sloka summary||

"Then the Devas, Gandharvas along with Siddhas and great ascetics spoke to Surasa the mother of serpents who is shining like the Sun. ."||1.145||

||Sloka 1.146||

अयं वातात्मज श्श्रीमान् प्लवते सागरोपरि।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर॥1.146||

स॥ अयं श्रीमान् हनुमान् नाम वातात्मजः सागरोपरि प्लवते | तस्य त्वं मुहूर्तं विघ्नं आचर ||

||Sloka meanings||

अयं श्रीमान् हनुमान् नाम
- this glorious called Hanuman
वातात्मजः सागरोपरि प्लवते
- son of wind god is flying over the ocean
तस्य त्वं मुहूर्तं विघ्नं आचर
- for him you provide an obstacle for a moment

||Sloka summary||

"This glorious son of wind god, named Hanuman is flying across the ocean. You provide him an obstruction for a moment"||1.146||

||Sloka 1.147||

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्।
दंष्ट्रा कराळं पिङ्गाक्षं वक्त्रं कृत्वा नभस्समम्॥1.147||

स॥ सुघोरं पर्वत उपमम् राक्षस रूपं आस्थाय दंष्त्राकराळं पिंगाक्षं वक्त्रं नभः समं कृत्वा ( विघ्नं आचर) ॥

॥Sloka meanings||

सुघोरं पर्वत उपमम्
- gigantic like a mountain
राक्षस रूपं आस्थाय
- assuming the form of a demon
वक्त्रं नभः समं कृत्वा
- making mouth equal to sky
दंष्त्राकराळं पिंगाक्षं
- with big teeth and yellow brown eyes

||Sloka summary||

"Assume a hideous form of a demon, gigantic like a mountain, with big teeth, yellow brown eyes, with an open mouth like a sky." ||1.147||

||Sloka 1.148||

बलमिच्चामहे ज्ञातुं भूयश्चास्य पराक्रमम्।
त्वां विजेष्यत् उपायेन विषादं वा गमिष्यति ||1.148||

स॥ अस्य बलं भूयः पराक्रमः च ज्ञातुं इच्छामहे | उपायेन त्वां विजेष्यति वा विषादं गमिष्यति (ज्ञातुं इच्छामहे)॥

॥Sloka meanings||

भूयः अस्य बलं पराक्रमः च
- once again his strength and valor
ज्ञातुं इच्छामहे
- wish to know
उपायेन त्वां विजेष्यति
- win over you with intelligence
वा विषादं गमिष्यति
- or dejected and gives up

||Sloka summary||

"We want to know again his strength and prowess. Whether he will win over you with intelligence or gives up dejected". ||1.148||

Here Rama Tika elaborates on the proposed test of Suras " .. अस्य बलं ज्ञानेन्द्रियोः सामर्थ्यं ज्ञातुमिच्छामहे। ननु विघ्नाचरणेन तत् ज्ञानं कथं भविष्यतीत्यत आह - उपायेन त्वां विजयिष्यति विषादं गमिष्यति वा एतेन विजय विषादाभ्यां क्रमेण बलाबलयोर्ज्ञानं भविष्यत्येवेति सूचितम्.."| This is from Suras to Surasa; "want to know his capability. But how will one know his capability by creating an obstacle? To clarify it is said with intelligence will he win over you or goes dejected. In this winning over and getting dejected the knowledge and capability his strength is indicated.

||Sloka 1.149||

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता |
समुद्र मध्ये सुरसा भिभ्रती राक्षसं वपुः॥1.149||

स॥ एवं दैवतैः अभिसत्कृता उक्ता तु सा देवी समुद्र मध्ये राक्षसं वपुः भिभ्रती ||

||Sloka meanings||

एवं दैवतैः अभिसत्कृता उक्ता तु
- thus respectfully told by Devas
सा देवी समुद्र मध्ये
- that divine being in the middle of the ocean
राक्षसं वपुः भिभ्रती
- assumed the form of a demon

||Sloka summary||

"Thus having been told by Devas and receiving their honors, that lady demon presented herself in the middle of the ocean."||1.149||

||Sloka 1.150||

विकृतं च विरूपं च सर्वस्य च भयावहम्।
प्लवमानं हनूमंतं आवृत्येदमुवाचह॥1.150||

स॥ (तदा) प्लवमानं हनूमंतं आवृत्य (तत्) सर्वस्य च भयावहं विकृतं च विरूपं इदं आह॥

॥Sloka meanings||

सर्वस्य च भयावहं विकृतं च विरूपं
- with a form that is terrifying and unnatural and ugly
प्लवमानं हनूमंतं आवृत्य
- surrounding Hanuman who was flying
इदं आह
- said the following

||Sloka summary||

"Then with an ugly and terrifying form, surrounding Hanuman who was flying , she said the following."||1.150||

Rama TiKa elaborates "देवतैः एवमुक्ता अभिसत्कृता समुद्र मध्ये विद्यमाना सुरसा विकृतं छिन्ननाशिकात्वाद्यनेक विकार विशिष्ठं अत एव विरूपं शुभरूपादि विरुद्धं अत एव सर्वस्य च भयावहं भीति प्रापकं राक्षसं वपुः भिभ्रती सति हनुमन्तं आवृत्य इदं उवाच".

||Sloka 1.151||

ममभक्षः प्रदिष्टस्त्वं ईश्वरैर्वानरर्षभ |
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्॥1.151||

स॥ (हे) वानरर्षभ ईश्वरैः त्वं ममभक्षः प्रदिष्टः | अहं त्वां भक्षयिष्यामि | इदं मम आननम् प्रविश ||

||Sloka meanings||

वानरर्षभ ईश्वरैः त्वं ममभक्षः प्रदिष्टः
- bull among Vanaras, you are provided as my food by the lord of the Universe
अहं त्वां भक्षयिष्यामि
- I will eat you
इदं मम आननम् प्रविश
- this is my mouth, enter

||Sloka summary||

"Oh Bull among Vanaras, the Lord has provided you as my food. I will eat you. This is my mouth, enter." ||1.151||

||Sloka 1.152||

एवमुक्तः सुरसया प्राङ्जलिर्वानरर्षभ।
प्रहृष्टवदनः श्रीमान् इदं वचनमब्रवीत् ||1.152||

स॥ सुरसया एवं उक्तः वानरर्षभः प्रहृष्टवदनः प्राङ्जलिः श्रीमान् इदं वचनं अब्रवीत्॥

॥Sloka meanings||

सुरसया एवं उक्तः
- thus told by Surasa
वानरर्षभः प्रहृष्टवदनः प्राङ्जलिः
- bull among Vanaras, with a pleasant countenance with folded hands
श्रीमान् इदं वचनं अब्रवीत्
- the illustrious one spoke these words

||Sloka summary||

"Having been told by thus by Surasa, with a happy and willing countenance the illustrious one said the spoke these words." ||1.152||

||Sloka 1.153||

रामोदाशरथिर्नाम प्रविष्टो दंडकावनम्।
लक्ष्मणेन सह भ्राता वैदेह्याचापि भार्यया॥1.153||

स॥ रामः नाम दाशरथिः भ्राता लक्ष्मणेन सह भार्यया वैदेह्या चापि दंडकावनम् प्रविष्ठः ||

||Sloka meanings||

रामः नाम दाशरथिः
- son of Dasaratha by name Rama
भ्राता लक्ष्मणेन सह भार्यया वैदेह्या चापि
- along with brother Lakshmana and wife Sita
दंडकावनम् प्रविष्ठः
- entered the Dandaka forest

||Sloka summary||

"The son of Dasaratha by name Rama, along with his brother Lakshmana and his wife Sita entered the Dandaka forest." ||1.153||

||Sloka 1.154||

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः |
तस्य सीता हृता भार्या रावणेन यशस्विनी॥1.154||

स॥राक्षसैः बद्धवैरस्य तस्य अन्यकार्यविषक्तस्य भार्या यशस्विनी सीता रावणेन अपहृता॥

॥Sloka meanings||

राक्षसैः बद्धवैरस्य
- by Rakshasa with deep rooted enmity
अन्यकार्यविषक्तस्य
- while he was engaged in other work
तस्य भार्या यशस्विनी सीता रावणेन अपहृता
- his glorious wife Sita was abducted by Ravana

||Sloka summary||

"While he was engaged otherwise his wife, glorious Sita, has been abducted by Ravana."||1.154||

Govindaraja clarifies, अन्यकार्याविषक्तस्य, as मारीच मृग ग्रहणव्यासक्तस्य. That while Rama was engaged in capturing Maricha in the form of a deer.

||Sloka 1.155||

तस्याः सकाशं दूतोऽहं गमिष्ये राम शासनात् |
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि॥1.155||

स॥ अहं दूतः तस्याः (सीतायाः) सकाशम् रामशासनात् गमिष्ये | (हे) विषयवासिनि रामस्य साह्यं कर्तुं अर्हसि॥

॥Sloka meanings||

अहं दूतः
- I am a messenger
तस्याःसकाशम् रामशासनात् गमिष्ये
- by Rama's command going in search of her
विषयवासिनि
-oh resident of his kingdom
रामस्य साह्यं कर्तुं अर्हसि
- you should render help to Rama

||Sloka summary||

"I am his messenger going on his command. Oh Resident of his kingdom, it is proper for you to help Rama." ||1.155||

Govindaraja clarifies 'विषयवासिनि' as 'राम राज्य वासिनी', one living in Rama's kingdom. Rama Tilaka says, by saying, रामस्य साह्यं कर्तुं अर्हसि, Hanuma is effectively saying 'do not eat me'.

||Sloka 1.156||

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्ठकारिणम्।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रुणोमि ते॥1.156||

स॥ अथवा मैथिलीं दृष्ट्वा अक्लिष्टकारिणं रामं च ते वक्त्रं आगमिष्यामि | सत्यं ते प्रतिश्रुणोमि ||

||Sloka meanings||

अथवा मैथिलीं दृष्ट्वा
- otherwise after seeing Maithili
अक्लिष्टकारिणं रामं च
- also Rama who makes things easy
ते वक्त्रं आगमिष्यामि
- I will come into your mouth
सत्यं ते प्रतिश्रुणोमि
- truly I promise you

||Sloka summary||

"Or else after seeing Mythili and Rama who makes difficult things look easy I will come back to your mouth. I am telling you the truth." ||1.156||

||Sloka 1.157||

एवमुक्ता हनुमता सुरसा कामरूपिणी।
अब्रवीन्नातिवर्तेन्मां कश्चिदेषवरो मम॥1.157||

स॥ हनुमता एवं उक्ता कामरूपिणि सुरसा अब्रवीत् कश्चित् नातिवर्तेत एषः मम वरः ||

||Sloka meanings||

हनुमता एवं उक्ता
- having been told thus by Hanuman
कामरूपिणि सुरसा अब्रवीत्
- Surasa who can assume any form at will, said
कश्चित् नातिवर्तेत
- none can cross me
एषः मम वरः
- that is my boon

||Sloka summary||

"Having been told thus by Hanuman, Surasa said none can cross me. That is my boon." ||1.157||

||Sloka 157-1||

तं प्रयांतं समुद्वीक्ष्य सुरसा वाक्य मब्रवीत्।
बलं जिज्ञासमाना वै नागमाता हनूमतः॥157-1||

स॥ हनूमतः बलं जिज्ञासमाना वै नागमाता सुरसा प्रयान्तं तं समुद्वीक्ष्य (इदम्) वाक्यं अब्रवीत् ||

||Sloka meanings||

हनूमतः बलं जिज्ञासमाना वै
- desirous of knowing his strength
नागमाता सुरसा
- Surasa mother of serpents
प्रयान्तं तं समुद्वीक्ष्य
- observing him who was attempting go
वाक्यं अब्रवीत्
- said the following words

||Sloka summary||

"The mother of serpents Surasa desirous of knowing Hanuman's strength, addressed the following words to Hanuman who was attempting to go away.||1.157-1||

Tilaka Tika clarifies, प्रयान्तं; 'पुनरागच्छामि इत्युक्तस्या वरदानं शृत्वाऽपि प्रयाणोन्मुखं तं'; 'Trying to go, having said I will come again'.

||Slokas 1.157-2||

प्रविश्य वदनं मेऽद्य गंतव्यम् वानरोत्तम।
वर एषा पुरा दत्तो ममधात्रेति सत्वरा॥1.157-2||
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः।
एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः॥1.157-3||

स॥ वानरोत्तम अद्य मे वदनं सत्वरा प्रविश्य गंतव्यम् | एषः वरः पुरा मे धात्रे दत्तः इति॥ व्यादाय विपुलं वक्त्रं सा मारुतेः पुरःस्थिता॥ एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः इति॥

॥Sloka meanings||

वानरोत्तम
- Oh best of Vanaras
अद्य मे वदनं
- now enter my mouth
सत्वरा प्रविश्य गंतव्यम्
- enter quickly and go
एषः वरः पुरा मे दत्तः
- this boon was given long time ago
धात्रे इति - by Brahma, the creator
व्यादाय विपुलं वक्त्रं
- having opened her mouth widely
सा मारुतेः पुरःस्थिता
- stood in front of the Vanara

||Sloka summary||

"Oh Best of Vanaras enter my mouth quickly and then you may go. Such is the boon given to me by Brahma, the creator'. Having opened her mouth wide, she stood in front of Maruti." ||1.157-2||

||Slokas 1.157-3||

एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः॥1.157-3||
अब्रवीत्कुरुवै वक्त्रं येन मां विषहिष्यसे।

स॥ सुरसया एवमुक्तः क्रुद्धो वानरपुंगवः अब्रवीत्। वै वक्त्रं येन माम् विषहिष्यसे (तत्) कुरु (इति) ॥

॥Sloka meanings||

सुरसया एवमुक्तः
- Having been told by Surasa thus
क्रुद्धो वानरपुंगवः अब्रवीत्
- best of Vanaras who is angry spoke
वै कुरु वक्त्रं येन माम् विषहिष्यसे
- open your mouth in way that you can bear me

||Sloka summary||

"Having been told thus by Surasa the Vanara became angry. The Vanara said open the mouth that which can bear me." ||1.157-3||

||Slokas 1.157-4,5||

इत्युक्त्वा सुरसां क्रुद्धा दशयोजनमायता ||1.157-4||
दशयोजनविस्तारो बभूव हनुमांस्तदा |
तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्॥1.157-5||
चकार सुरसा चास्यं विंशद्योजन मायतम्।

स॥ इत्युक्त्वा क्रुद्धा सुरसा दशयोजनमायता | तदा हनुमान् दशयोजनविस्तारो बभूव || मेघसंकाशं दशयोजनमायतं तं दृष्ट्वा सुरसा च आस्यं विंशद्योजनं आयतम् चकार ||

||Sloka meanings||

इत्युक्त्वा सुरसां क्रुद्धा
- having thus told Surasa, angry ( Hanuman)
दशयोजनमायता
- stretched himself ten Yojanas wide
तदा हनुमान् दशयोजनविस्तारो बभूव
- then Hanuman to stretched himself to ten yojanas
मेघसंकाशं दशयोजनमायतं
- one who is ten yojanas wide and looking like huge cloud
तं दृष्ट्वा सुरसा च
- seeing him Surasa too
आस्यं विंशद्योजनं आयतम् चकार
- widened her mouth twenty Yojanas

||Sloka summary||

"Having thus told Surasa, angry Hanuman grew ten Yojanas wide. Seeing the ten Yojanas wide Hanuman looking like a cloud, Surasa too stretched her mouth wide by twenty Yojanas." ||1.157-4,5||

Many commentators do not count Slokas 1.157-2 नुंचि 1.157-9 as part of Sundarakanda. Govindaraja says in his Bhushana Tika as follows. "अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो ममेत्यस्यानन्तरं तद् दृष्ट्वाव्यादितं वक्त्रं सुबुद्धिमान् इत्यादि श्लोका द्रष्टव्याः। The sloka from ,"अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम" etc up to Sloka 'तद् दृष्ट्वाव्यादितं वक्त्रं सुबुद्धिमान्', are to be noted; "मध्ये तं प्रयान्तम् इत्यादि श्लोकाः प्रक्षिप्ताः असज्ङताश्च शतयोजनायतत्वे वानराः लंकावासिभिश्च ज्ञातः"| Some of the slokas in between are inserted Slokas and in appropriate too because if he grew to hundred Yojanas even people of Lanka Vanaras too would know.


||Slokas 1.157- 6,9||

हनुमांस्तु तदा क्रुद्धः त्रिंशद्योजन मायतः॥1.157-6||
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् |
बभूव हनुमान्वीरः पंचाशद्योजनोच्छ्रितः॥1.157-7||
चकार सुरसा वक्त्रं षष्टियोजन मायतम्।
तथैव हनुमान्वीरः सप्तती योजनोच्छ्रितः॥1.157-8||
चकार सुरसा वक्त्रं अशीती योजनायतम् |
हनुमान् अचलप्रख्यो नवती योजनोच्छ्रितः ||1.157-9||
चकार सुरसा वक्त्रं शतयोजन मायतम्।

स॥ तदा हनुमांस्तु ( हनुमान् अपि) क्रुद्धः त्रिंशद्योजनं आयतः(अभवत्)। सुरसा तथावक्त्रं चत्वारिंशं उच्छ्रितम् चकार॥ हनुमान् वीरः पंचाशद्योजन उच्छ्रितः बभूव | (तदा) सुरसा वक्त्रं षष्टियोजनं आयतं चकार॥ तथैव वीरः हनुमान् तथैव सप्तती योजनम् उच्छ्रितः। सुरसा वक्त्रं अशीती योजनं आयतम्॥ अचलप्रख्यो हनुमान् नवती योजनं उछ्छ्रितः। (तदा) सुरसा वक्त्रं शतयोजनं आयतम्॥

॥Sloka meanings||

तदा हनुमांस्तु क्रुद्धः त्रिंशद्योजनं आयतः(अभवत्)
- then angry Hanuman also became thirty Yojana wide
सुरसा तथावक्त्रं चत्वारिंशं उच्छ्रितम् चकार -
- then Surasa opened her mouth forty Yojana wise;
हनुमान् वीरः पंचाशद्योजन उच्छ्रितः बभूव -
then valiant Hanuman grew to fifty Yojana wide
सुरसा वक्त्रं षष्टियोजनं आयतं चकार -
Surasa opened her mouth sixty Yojana wide
तथैव वीरः हनुमान् तथैव सप्तती योजनम् उच्छ्रितः-
then valiant Hanumans grew to seventy Yojana wide
सुरसा वक्त्रं अशीती योजनं आयतम्-
Surasa opened her mouth eighty Yojana wide
अचलप्रख्यो हनुमान् नवती योजनं उछ्छ्रितः-
then Hanuma looking like mountain grew to ninety Yojanas.
(तदा) वक्त्रं शतयोजनं आयतम्-
then Surasa mouth became hundred Yojana wide.

||Sloka summary||

"Then angry Hanuman also became thirty Yojana wide; then Surasa opened her mouth forty Yojana wise; then valiant Hanuman grew to fifty Yojana wide; Surasa opened her mouth sixty Yojana wide; then valiant Hanumans grew to seventy Yojana wide; Surasa then opened her mouth eighty Yojana wide; then Hunuman looking like mountain grew to ninety Yojanas; then Surasa mouth became hundred Yojana wide." ||1.156-9||

||Slokas 1.157-10,1.158||

तं दृष्ट्वा व्यादितं त्वास्यं वायुपुत्त्रः सुबुद्धिमान्॥1.157-10||
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्।
सुसंक्षिप्यात्मनः कायं बभूवांगुष्टमात्रकः॥1.158||
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाबलः।
अन्तरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत् ||1.159||

स॥ सुबुद्धिमान् वायुपुत्त्रः सुरसया व्यादितं तं सुघोरं दीर्घजिह्वं नरकोपमम्‌आस्यं दृष्ट्वा आत्मनः कायं सुसंक्षिप्य अंगुष्टमात्रकः बभूव ||श्रीमान् महाबलः सः आशु तद्वक्रं अभिपत्य निपत्य च अन्तरिक्षे स्थितः इदं वचनम् अब्रवीत्॥

॥Sloka meanings||

सुबुद्धिमान् वायुपुत्त्रः
- the intelligent Hanuman
सुघोरं दीर्घजिह्वं
- dreadful long tongue
सुरसया व्यादितं नरकोपमम् आस्यं दृष्ट्वा तं
- looking at the mouth opened by Surasa looking like hell
आत्मनः कायं सुसंक्षिप्य अंगुष्टमात्रकः बभूव
- made his body small, of the size of a thumb

||Sloka summary||

" The intelligent Hanuman, looking at the dreadful mouth with a long tongue looking like hell ,opened by Surasa, made his body small, of the size of a thumb."||1.157-10,1.158||

||Sloka 1.159||

सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाबलः।
अन्तरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत् ||1.159||

स॥ श्रीमान् महाबलः सः आशु तद्वक्त्रं अभिपत्य निपत्य च अन्तरिक्षे स्थितः इदं वचनम् अब्रवीत्॥

॥Sloka meanings||

श्रीमान् महाबलः
- Glorious and powerful
सः आशु तद्वक्त्रं अभिपत्य निपत्य च
- that hanuman in a moment entering her mouth and coming out too
अन्तरिक्षे स्थितः
- standing in the sky
इदं वचनम् अब्रवीत्
- said the following words

||Sloka summary||

"That Glorious and powerful Hanuman entered her mouth in a moment and came out too. Then he said the following words." ||1.159||

||Sloka 1.160||

प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायनी नमोस्तुते।
गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ||1.160||

स॥ दाक्षायणि ते वक्त्रं प्रविष्टः अस्मि हि | ते वरः सत्यं आसीत् | ते नमः अस्तु | (अहं) यत्रवैदेही (तत्र) गमिष्ये॥

॥Sloka meanings||

दाक्षायणि ते वक्त्रं प्रविष्टः अस्मि हि
- O Dakshayani I have entered your mouth.
ते वरः सत्यं आसीत्
- your boon has come true
ते नमः अस्तु
- Salutations to you
(अहं) यत्रवैदेही (तत्र) गमिष्ये
- ( now) I will go where Vaidehi is

||Sloka summary||

"O Dakshayani I have entered your mouth. Your boon has come true. Salutations to you. Now I will go where Vaidehi is." ||1.160||

||Sloka 1.161||

तं दृष्ट्वा वदानान्मुक्तं चंद्रं राहुमुखादिव।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्॥1.161||

स॥ राहुमुखात् चंद्रं इव वदनात् मुक्तं तं वानरं दृष्ट्वा सुरसा देवी स्वेन रूपेण अब्रवीत्॥

॥Sloka meanings||

राहुमुखात् चंद्रं इव
- looking like the moon coming out of Rahu's mouth
वदनात् मुक्तं तं वानरं दृष्ट्वा
- seeing Hanuman who came out of the mouth
सुरसा देवी स्वेन रूपेण अब्रवीत्
- Surasa, in her own true form, spoke

||Sloka summary||

"Seeing the Vanara released from her mouth, like moon released from the mouth of Rahu, Surasa assuming her true form said the following."||1.161||

||Sloka 1.162||

अर्थसिध्यै हरिश्रेष्ठ गच्छसौम्य यथासुखम्।
समानयस्व वैदेहीं राघवेण महात्मना ||1.162||

स॥ हरिश्रेष्ठ सौम्य यथासुखं अर्थ्यसिद्ध्यै गच्छ | वैदेहीं महात्मना राघवेण समानय॥

॥Sloka meanings||

हरिश्रेष्ठ सौम्य
- Oh Noble one and best of Vanaras,
यथासुखं अर्थ्यसिद्ध्यै गच्छ proceed happily to accomplish your mission
वैदेहीं महात्मना राघवेण समानय
- unite Vaidehi with great self Rama

||sloka summary||

"Oh best of Vanaras, proceed happily to accomplish your mission. Unite Vaidehi with great Raghava". ||1.162||

||Sloka 1.163||

ततृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।
साधु साध्विति भूतानि प्रशशंसुः तदा हरिम् ||1.163||

स॥ सुदुष्करम् हनुमतः तत् तृतीयं कर्म दृष्ट्वा तदा साधु साधु इति ( सर्वाणि) भूतानि हनुमतः प्रशशंसुः॥

॥Sloka meanings||

हनुमतः - Hanuman's
सुदुष्करम् तत् तृतीयं कर्म दृष्ट्वा
- seeing that third very difficult feat
साधु साधु इति
- very good
तदा भूतानि हनुमतः प्रशशंसुः
- then all the creatures praised Hanuman

||Sloka summary||

"Seeing that that third very difficult feat of Hanuman, all creatures praised Hanuman and said 'very good, very good'." ||1.163||

The story of Surasa has a moral.

Even on the spiritual path too one would continue to perform ordained actions. These are actions that need to be done . These are to be performed not for selfish benefit, they are to be performed offering them to the Supreme being. These actions are those done for him, performed as though they were done by him. The fruits of those actions are also offered to the Supreme. Then only those actions do not create bondages.

To test Hanuma the Suras use Surasa to block his way. Thus blocked by Surasa, Hanuma's response is to recite the story of Rama and seek to coopt her to his mission for Rama. Surasa does not relent and opens her mouth wide to invite him into her mouth. Initially Hanuma too grows bigger, competing with growing ego. When Surasa kept growing, Hanuma realized the futility of growing (setting aside his ego), makes himself small enough to fly into her mouth and back too in a moment thus completing her wish.

Here the futile ego is indicated in the growing size. It is a full demonstration of 'me and my power'. Realizing the futility, Hanuma uses his intellect in becoming small and completing the task. It is the demonstration of one with realized Self.

Valmiki through the story of Surasa is conveying the path to be followed by one on the spiritual path.

||Sloka 1.164||

स सागर मनाधृष्य मभ्येत्य वरुणालयम्।
जगामाकाशमाविश्य वेगेन गरुडोपमः॥1.164||

स॥ वेगेन गरुडोपमः सः अनाधृष्यम् वरुणालयं सागरं अभ्येत्य आकाशं आविश्य जगाम॥

॥Sloka meanings||

वेगेन गरुडोपमः सः
- that one who is like Garuda, speedily
अनाधृष्यम् वरुणालयं सागरं
- (over the) invincible ocean, abode of Varuna
आकाशं अभ्येत्य आविश्य जगाम
- went coursing through the sky

||Sloka summary||

"Hanuman speedily flew over the invincible ocean, coursing through the sky like Garuda".||1.164||

||Sloka 1.165||

सेविते वारिदाराभिः पतगैश्च निषेविते |
चरिते कैशिकाचार्यैः ऐरावतनिषेविते॥1.165||

स॥ वारिदाराभिः सेविते पतगैश्च निषेविते कैशिकाचार्यैः चरिते ऐरावत निषेविते (वायुमार्गे हनुमान् जगाम)॥

॥Sloka meanings||

वारिदाराभिः सेविते
- frequented by the clouds that release torrential rains
सेविते पतगैश्च
- frequented by the birds
निषेविते कैशिकाचार्यैः
- inhabited by the masters of music and dance
ऐरावतनिषेविते
- attended by elephant Airavata of Indra

||Sloka summary||

(Hanuman followed) the path frequented by the clouds that release torrential rains, inhabited by the birds, traversed by the masters of music and dance, attended by Airavata . ||1.165||

Govindaraja says the seven Slokas that follow describe the path in the sky travelled by Hanuma. Govindaraja says that this is to elaborate on the difficult task of flying in the sky frequented by others. He also elaborates on some of the descriptions. "कौशिकाचार्यैः कौशिके रागविशेषे आचार्यैः विद्याधर विशेषैः इत्यर्थः।

||Sloka 1.166||

सिंहकुंजर शार्दूल पतगोरगवाहनैः।
विमानैः संपतद्भिश्च विमलैः समलंकृते॥1.166||

स॥ सिंहकुंजर शार्दूल पतग उरग वाहनैः संपत्भिः विमलैः समलंकृते विमानैः (चरिते मार्गे हनुमान् जगाम)॥

॥Sloka meanings||

सिंहकुंजर शार्दूल पतग उरग वाहनैः
- with vehicles drawn by lions, elephants, tigers, birds and serpents
विमलैः समलंकृते विमानैः
- spotless well decorated aerial vehicles

||Sloka summary||

"(the sky was frequented by) the spotless well decorated aerial vehicles drawn by lions, elephants, tigers, birds and serpents." ||1.166||

||Sloka 1.167||

वज्राशनिसमहाघातैः पावकैरुपशोभिते |
कृतपुण्यै र्महाभागैः स्वर्गजिद्भिरलंकृते॥1.167||

स॥ वज्राशनिसमाघातैः पावकैः कृतपुण्यैः स्वर्गजिद्भिः महाभागैः उपशोभिते (चरिते मार्गे हनुमान् जगाम)॥

॥Sloka meanings||

वज्राशनिसमाघातैः पावकैः
- the god of fire who strike fiercely like thunderbolt
कृतपुण्यैः स्वर्गजिद्भिः महाभागैः उपशोभिते -
- looking splendid with those who have performed meritorious deeds, those who conquered heaven, accomplished ones,

||Sloka summary||

"Frequented by the god of fire who strike fiercely like a thunderbolt, frequented by those who have done meritorious deeds, frequented also by those accomplished people who have conquered heaven, looking splendid ||1.167||

||Sloka 1.168||

वहता हव्य मत्यर्थं सेविते चित्रभानुना |
ग्रहनक्षत्र चंद्रार्क तारागण विभूषिते॥1.168||

स॥ हव्यं वहता चित्रभानुना अत्यर्थं सेविते, ग्रहनक्षत्र चन्द्रार्कतारागणविभूषिते ( आकाश मार्गे हनुमान् जगाम)॥

॥Sloka meanings||

हव्यं वहता चित्रभानुना अत्यर्थं सेविते
- frequented by the god of fire carrying great havis.
ग्रहनक्षत्र चन्द्रार्कतारागणविभूषिते
- decorated with planets , stars, moon and other constellations

||Sloka summary||

"The path was frequented by the god of Fire carrying the great Havis, adorned splendidly with planets, stars, Moon and other constellations." ||1.168||

||Sloka 1.169||

महर्षि गण गंधर्व नागयक्ष समाकुले
विविक्ते विमले विश्वे विश्वावसु निषेविते ||1.169||

स॥ महर्षि गण गन्धर्व नाग यक्ष समाकुले विविक्ते विमले विश्वे विश्वावसु निषेविते (मार्गे हनुमान् जगाम)

॥Sloka meanings||

महर्षि गण गन्धर्व नाग यक्ष समाकुले
- filled with groups of eminent sages, Gandharvas, Nagas, Yakshas
विविक्ते विमले विश्वे
- with spotless isolated worlds
विश्वावसु निषेविते
- inhabited by Viswavasu

||Sloka summary||

"Filled with groups of great Rishis, Gandharvas, Nagas, Yakshas , with isolated clear region inhabited by Viswavasu." ||1.169||

||Sloka 1.170||

देवराज गजाक्रांते चंद्रसूर्य पथे शिवे।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ||1.170||

स॥ देवराज गजाक्रान्ते चंद्रसूर्यपथे शिवे जीवलोकस्य ब्रह्म निर्मिते वितते विताने (मार्गे हनुमान् जगाम) ॥

॥Sloka meanings||

देवराज गजाक्रान्ते
- path frequented by Indra's elephant
चंद्रसूर्यपथे शिवे
- auspicious path frequented by Sun and Moon
जीवलोकस्य ब्रह्म निर्मिते वितते विताने
- extensive canopy created by Brahma for the living beings

||Sloka summary||

"It is the sporting ground of the elephant of king of Devas, the path of Sun and Moon, auspicious place of living beings created by Brahma, the extensive canopy covering the earth." ||1.170||

||Sloka 1.171||

बहुशस्सेविते वीरै र्विद्याधरगणैर्वरैः।
जगाम वायुमार्गेतु गरुत्मानिव मारुतः॥1.171||

स॥ वरैः वीरैः विद्याधरगणैः बहुशः सेविते वायुमार्गे मारुतिः गरुत्मानिव जगाम॥

॥Sloka meanings||

बहुशः वरैः वीरैः विद्याधरगणैः सेविते -
frequented very often by the esteemed, the valiant, and the Vidyadharas
वायुमार्गे मारुतिः गरुत्मानिव जगाम
- Hanuman went on the path of the wind like Garuda

||Sloka summary||

"Like Garuda Hanuman traversed that path traversed by the groups of Vidyadharas, and other valiant ones and the esteemed ones." ||1.171||
.
||Sloka 1.172||

प्रदृश्यमान सर्वत्र हनुमान् मारुतात्मजः।
भेजेऽम्‍बरम् निरालंबं लंबपक्ष इवाद्रिराट्॥1.172||

स॥ हनुमान् मारुतात्मजः सर्वत्र प्रदृश्यमानः निरालंबं लंबपक्षः अद्रिराट् इव अंबरम् भेजे॥

॥Sloka meanings||

हनुमान् मारुतात्मजः सर्वत्र प्रदृश्यमानः
- Hanuman, son of wind god, visible from all sides
निरालंबं लंबपक्षः अद्रिराट् इव
- like a mountain with big wings with any support
अंबरम् भेजे
- occupied the space

||Sloka summary||

Hanuman , the son of wind god, being seen everywhere in the sky, was looking like a mountain with wings flying unsupported in the sky." ||1.172||

Thus Hanuman moves forward with his mission for, "रामार्थम् वानरार्थम् च"; Now we hear the episode of Simhika in the next few Slokas. The demoness Simhika stalls Hanuman unknown to him, by holding his shadow.

||Sloka 1.173||

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी।
मनसा चिंतयामास प्रवृद्धा कामरूपिणी ||1.173||

स॥ प्लवमानं तं दृष्ट्वा सिंहिका नामा राक्षसी प्रवृद्धा कामरूपिणी चिन्तयामास॥

॥Sloka meanings||

प्लवमानं तं दृष्ट्वा
- seeing him who is flying in the sky
सिंहिका नामा कामरूपिणी राक्षसी
- a demoness by name Simhika, capable of assuming any form
प्रवृद्धा चिन्तयामास
- expanding her body started thinking

||Sloka summary||

"Seeing him who is flying in the sky, a demoness by name Simhika who can assume any form, expanding her body started thinking." ||1.173||

||Sloka 1.174||

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता |
इदं हि मे महत् सत्वं चिरस्य वशमागतम्॥1.174||

स॥ चिरस्य इदं महत् सत्त्वम् मे वशम् आगतम् | दीर्घस्य कालस्य अद्य अहम् आशिता भविष्यामि॥

॥Sloka meanings||

चिरस्य इदं महत् सत्त्वम्
- after a long time a great being
मे वशम् आगतम्
- has come into my fold
दीर्घस्य कालस्य अद्य
- after a long time
अहम् आशिता भविष्यामि
- I will be satiated today

||Sloka summary||

"After a long time this great being has come into my fold. Today I will be satiated".||1.174||

||Sloka 1.175||

इति संचित्य मनसा छायमस्य समाक्षिपत् |
छायायां गृह्यमाणायां चिंतयामास वानरः॥1.175||

स॥ (सिंहिका) इति मनसा संचित्य अस्य (कपिस्य) छायाम् समाक्षिपत् | छायायाम् गृह्यमाणायाम् वानरः चिंतयामास॥

॥Sloka meanings||

इति मनसा संचित्य
- thus thinking like that in her mind
अस्य (कपिस्य) छायाम् समाक्षिपत्
- held his shadow
छायायाम् गृह्यमाणायाम्
- as shadow was held
वानरः चिंतयामास
- Vanara started thinking

||Sloka summary||

"Thus thinking in her mind, Simhika held his shadow. As his shadow was held, Vanara started thinking ||1.175||

||Sloka 1.176||

समाक्षिप्तोऽस्मि सहसा पंगूकृत पराक्रमः।
प्रतिलोमेन वातेन महानौरिव सागरे॥1.176||

स॥सागरे प्रतिलोमेन वातेन महानौरिव सहसा पंगूकृत पराक्रमः समाक्षिप्तः अस्मि॥

॥Sloka meanings||

सागरे प्रतिलोमेन वातेन
- wind from the opposite side in the high seas
महानौरिव - like a big ship
सहसा पंगूकृत पराक्रमः
- suddenly powerless
समाक्षिप्तः अस्मि
- held I am

||Sloka summary||

"Like the ship in the high seas caught by the opposing wind, I am held and become powerless". ||1.176||

||Sloka 1.177||

तिर्यगूर्ध्वमथश्चैव वीक्षमाणस्ततः कपिः।
ददर्श स महत् सत्त्वं उत्थितं लवणांभसि॥1.177||

स॥ततः (हनुमान्) तिर्यक् ऊर्ध्वम् अथश्चैव वीक्षमाणः लवणांभसि उत्थितम् महत् सत्त्वं ददर्श॥

॥Sloka meanings||

ततः (हनुमान्) तिर्यक् ऊर्ध्वम् अथश्चैव वीक्षमाणः
- then Hanuman looking up down and all sides
लवणांभसि उत्थितम्
- one who rose up from the salt sea
महत् सत्त्वं ददर्श
- saw a huge being

||Sloka summary||

"Then Hanuman looking up down, across saw a great creature rise up from the salty sea ." ||1.177||

||Sloka 1.178||

तदृष्ट्वा चिंतयामास मारुतिर्विकृताननः।
कपिराजेन कथितं सत्त्वमद्भुत दर्शनम्॥1.178||
छायाग्राही महावीर्यं तदिदं नात्र संशयः।

स॥ तत् विकृताननम् दृष्ट्वा मारुतिः चिंतयामास | कपिराजेन कथितम् अद्भुतदर्शनं छायाग्राही महावीर्यं तत् सत्त्वं इदं अत्र न संशयः ||

||Sloka meanings||

तत् विकृताननम् दृष्ट्वा
- seeing that one with hideous countenance
मारुतिः चिंतयामास
- Maruti started thinking
कपिराजेन कथितम्
- the one told by the king of Vanaras
छायाग्राही महावीर्यं अद्भुतदर्शनं
- the one who can catch the shadow, very powerful and of wonderful appearance
तत् सत्त्वं इदं
- that being is this one,
अत्र न संशयः
- there is no doubt in this.

||Sloka summary||

"Maruti started thinking. That powerful creature capable of capturing the shadow, the one told by the king of Vanaras, is this one. There is no doubt about this."||1.178||

|| Sloka 1.179||

स तां बुद्वार्थतत्वेन सिंहिकां मतिमान्कपिः॥1.179||
व्यवर्थत महाकायः पावृषीव वलाहकः।

स॥मतिमान् स कपिः ताम् अर्थतत्त्वेन सिंहिकाम् बुद्ध्वा महाकायः प्रावृषि वलाहकः इव व्यवर्थत ||

||Sloka meanings||

मतिमान् स कपिः
- wise Hanuman
अर्थतत्त्वेन ताम् सिंहिकाम् बुद्ध्वा
- by her nature knowing her as Simhika by प्रावृषि वलाहकः इव - like a cloud in rainy season
महाकायः व्यवर्थत
- grew into one with huge body

||Sloka summary||

"The wise Hanuman, by her nature knowing her as Simhika, grew into one with huge body like a cloud in rainy season." ||1.179||

|| Sloka 1.180||

तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः॥1.180||
वक्त्रं प्रसारमायास पाताळांतर सन्निभम्।

स॥ वर्धमानं महाकपेः कायमुद्वीक्ष्य सा (सिंहिका) तस्य पाताळांतर सन्निभं वक्त्रं प्रसारयामास |

||Sloka meanings||

वर्धमानं महाकपेः कायमुद्वीक्ष्य
- observing the body of great Vanara growing thus
पाताळांतर सन्निभं
- like the gap between sky and the underworld
सा (सिंहिका) तस्य वक्त्रं प्रसारयामास
- she extended her mouth

||Sloka summary||

"Observing the body of great Vanara growing thus, she ( Simhika) extended her mouth like the gap between sky and the underworld"

Rama Tika elaborates 'पाताळाम्बरसंनिभम्' as 'पाताळ आकाश मध्यभाग सदृशम्'. Her mouth is opened as wide as the space between sky and the underworld (पाताळ). Wide enough to gobble Hanuma and also wide enough for Hanuma to see everything inside very clearly.

||Slokas 1.181,182||

घनराजीव गर्जंती वानरं समभिद्रवत्॥1.181||
स ददर्श ततस्तस्या विवृतं सुमहान्मुखम्।
कायमात्रं च मेधावी मर्माणि च महाकपिः॥1.182||

स॥ घनराजीव गर्जन्ती वानरं समभिद्रवत् ||ततः मेधावी महाकपिः तस्याः विवृतम् कायमात्रं सुमहत् मुखम् मर्माणि च सः ददर्श॥

॥Sloka meanings||

घनराजीव गर्जन्ती वानरं समभिद्रवत्
- roaring like a great cloud ran towards the Vanara
ततः मेधावी महाकपिः
- then that wise and great Vanara
तस्याः विवृतम् कायमात्रं
- her opened body alone
सुमहत् मुखम् मर्माणि च
- enormous mouth and internal body parts
सः ददर्श- he saw

||Sloka summary||

"Roaring like a great cloud, she ran towards the Vanara. Then that wise Hanuman through the opened enormous mouth saw her body and internal parts." ||1.181,2||

||Sloka 1.183||

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः।
संक्षिप्त्य मुहुरात्मानं निष्पपात महाबलः॥1.183||

स॥ महाबलः वज्रसंहननः सः कपिः आत्मानम् मुहुः संक्षिप्त्य तस्याः विवृते वक्त्रे निष्पपात॥

॥Sloka meanings||

महाबलः वज्रसंहननः
- powerful one with body with thunderbolt like physique
सः कपिः आत्मानम् मुहुः संक्षिप्त्य
- that Vanara again making himself small
तस्याः विवृते वक्त्रे निष्पपात
- jumped into her opened mouth

||Sloka summary||

"Then the great intelligent Vanara saw the enormous open mouth and body alone and vital parts too."||1.183||

||Sloka 1.184||

अस्ये तस्या निमज्जंतं ददृशु सिद्धचारणाः।
ग्रस्यमानं यथा चंद्रं पूर्णं पर्वणि राहुणा॥1.184||

स॥ सिद्ध चारणाः तस्याः आस्ये निमज्जंतं राहुना पर्वणि ग्रस्यमानं पूर्णं चंद्र यथा ददृशु॥

॥Sloka meanings||

सिद्ध चारणाः तस्याः
- Siddhas and charanas
आस्ये निमज्जंतं
- one drowning in her mouth
राहुना पर्वणि ग्रस्यमानं
- on the full moon day being seized by Rahu
पूर्णं चंद्र यथा
- like the full Moon
ददृशु - saw

||Sloka summary||

"Siddhas and Charanas saw Hanuman drowning in her mouth like the full moon seized by Rahu". ||1.184||

||Sloka 1.185||

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः।
उत्पपाथ वेगेन मनः संपातविक्रमः॥1.185||

स॥ततः वानरः तीक्ष्णैः नखैः तस्याः मर्माणि उत्कृत्य मनः संपातविक्रमः वेगेन उत्पपात॥

॥Sloka meanings||

ततः वानरः तीक्ष्णैः नखैः
- then the Vanara with his sharp nails
तस्याः मर्माणि उत्कृत्य
- tearing her vital parts
मनः संपात विक्रमः
- with speed of mind in action
वेगेन उत्पपात
- quickly came out

||Sloka summary||

"Then that Vanara with his sharp nails tearing her vital parts came out quickly withe speed of mind in action."||1.185||

||Sloka 1.186||

तां तु दृष्ट्या च धृत्याच दाक्षिण्येन निपात्य च।
स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ||1.186||

स॥ सः कपि प्रवरः ताम् दृष्ट्वा च धृत्या च दाक्षिण्येन निपात्य पुनः वेगात् आत्मवान् ववृधे॥

॥Sloka meanings||

सः कपि प्रवरः
- that best of Vanaras
धृत्या च दाक्षिण्येन दृष्ट्वा च निपात्य च
- with firmness of mind, looking at her kindly threw her down
पुनः वेगात् आत्मवान् ववृधे- once again rapidly grew in size

||Sloka summary||

"The best of Vanaras, with firmness of mind, looking at her kindly, threw her down again and rapidly grew in size." ||1.186||

||Sloka 1.187||

हृतहृत्सा हनुमता पपात विधुराऽम्भसि।
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्॥1.187||
भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्।

स॥ सा हनुमता ह्रुतह्रुत् विधुरा अम्बसि पपात। वानरेण आशु हतां पतिताम् तां वीक्ष्य आकाशचारीणि भूतानि प्लवगोत्तमम् ऊचुः।

॥Sloka meanings||

हनुमता ह्रुतह्रुत्
- with her heart torn by Hanumans
विधुरा अम्बसि पपात
- miserable one fell in the sea
वानरेण आशु हतां
- Killed instantly by Hanuman
पतिताम् तां वीक्ष्य
- seeing her fallen in the sea
आकाशचारीणि भूतानि प्लवगोत्तमम् ऊचुः
- the creatures that fly in the sky spoke to Hanuma

||Sloka summary||

"With the heart torn , the miserable one instantly killed by Hanuman dropped down in the sea. Seeing her who has fallen down the beings who travel the sky addressed the best of Vanaras ."||1.187||

Both Tilaka Tika and Rama Tika have an interesting comment about Hanuman at this point.

Tilaka says as follows: तस्याश्छायाग्रहण मात्रेण भक्षणादिशक्तिमत्याः सिंहिकाया निपातने निपातनिमित्तं रावणनाशाय स्वात्मरूप रामवत्
स्वस्वरूपो हनुमान् सृष्टः । To kill that Simhika, one with the ability to eat one by just holding one by his shadow, Hanuman was born just like Rama was born to destroy Ravana;

Rama Tika says as follows : हनुमता हृतं ... सा अत एव विधुरा गर्वेभ्यो विमुक्ता सा सिंहिका अम्भसि सागर जले पपात। तत्र हेतुः - तस्या निपातने स्वयंभुवा ब्रह्मणा हनुमान् एव सृष्टः निर्मितः॥ Effectively it means - Killed by Hanuma that miserable one Simhika freed of ego fell in the sea ; the cause - to destroy her Svayambhu Brahma made Hanuma to be born;

Both imply that material cause of death of Simhika was Hanuman who took special birth much like Rama was born to destroy Ravana.

In any case all the beings that travel the skies too note this special event and praise Hanuma

||Sloka 1.188||

भीममद्यकृतं कर्म महत् सत्वं त्वया हतम्॥1.188||
साधयार्थमभिप्रेतं अरिष्टं प्लवतां वर।

स॥ प्लवतां वरः अद्य त्वया महत् सत्त्वं हतम्। भीमम् कर्म कृतम्। (तव) अभिप्रेतम् अर्थम् अरिष्टम् साधय |

||Sloka meanings||

प्लवतां वरः
- best of flyers
अद्य त्वया महत् सत्त्वं हतम्
- today a great being was killed by you
भीमम् कर्म कृतम्
- fierce deed has been done
अभिप्रेतम् अर्थम् अरिष्टम् साधय
- intended deed achieve unobstructed

||Sloka summary||

"Oh best of flyers, a great being was killed by you today. Fierce deed was done. Fulfil your mission unobstructed'.."||1.188||

||Sloka 1.189||

यस्यत्वेतानि चत्वारि वानरेंद्र यथा तव॥1.189||
धृतिर्दृष्टिर्मति दाक्ष्यं स्वकर्मसु सीदति॥

स॥ वानरेंद्र यस्य धृतिः दृष्टिः मतिः दाक्ष्यं एतानि चत्वारि तव यथा सः कर्मसु न सीदति॥

॥Sloka meanings||

वानरेंद्र यस्य धृतिः दृष्टिः मतिः दाक्ष्यं
- O best of Vanaras who ever has fortitude, vision, intelligence, and dexterity
एतानि चत्वारि तव यथा
- these four as in your case
सः कर्मसु न सीदति
- he will not get lost ( attains success)

||Sloka summary||

"Oh Best of Vanaras ! one who has fortitude, vision, intelligence and dexterity like you will achieve his mission and will not be lost ".||1.189||

|| Sloka 1.190||

सतैः संभावितः पूज्यः प्रतिपन्न प्रयोजनः॥1.190||
जगामाकाशमाविश्य पन्नगाशनवत्कपिः।

स॥पूज्यः सः कपिः तैः सम्भावितः प्रतिपन्नप्रयोजनः आकाशं आविश्य पन्नगाशनवत् जगाम॥

॥Sloka meanings||

पूज्यः सः कपिः तैः सम्भावितः
- venerable one, Vanara honored by them
प्रतिपन्नप्रयोजनः
- ( having) achieved the object
आकाशं आविश्य पन्नगाशनवत् जगाम
- entering the sky went like Garuda

||Sloka summary||

"The venerable one that Vanara, having achieved the objective, thus honored ascended the skies flew away like Garuda ". ||1.190||

Now let us see the meaning behind the story of Simhika in Sundarakanda.

The one following the spiritual path must perform the ordained action. On a similar token he must also give-up prohibited actions. This is the inner meaning of the story of Simhika

Forbidden action are the actions that injure or harms self.
Simhika means one who injures. The forbidden actions occupy our mind without our knowledge and bring it to a halt; like Simhika which caught hold of Hanuman shadow without his knowledge and brought Hanuma to a halt. Hanuma used his knowledge to defeat Simhika.

Both Surasa and Simhika are women. In the case of Surasa Hanuman enters her mouth comes out and then seeks her permission to proceed. In the case of Simhika, knowing that he was caught unawares, Hanuman proceeds to destroy her, just like the Sadhaka who rejects forbidden actions.

As noted earlier, Rama Tilaka writes as follows; अत्र कविरुत्प्रेक्षते - तस्याश्छायाग्रहणमात्रेण भक्षणादिशक्तिमत्याः सिंहिकाया, निपातने निपात निमित्तं रावण नाशनाय स्वात्म रूप रामवत् स्वस्वरूपो हनुमान् सृष्ठः। - In this context the poet seems to say that for killing Simhika who is able to eat, just by holding the shadow; like for killing Ravana Rama was born in his own form ; Hanuman was also born.

||Sloka 1.191||

प्राप्तभूयिष्ट पारस्तु पर्वतः प्रतिलोकयन् ||1.191||
योजनानां शतस्यांते वनराजिं ददर्श सः।

स॥ ( हनुमान्) शतस्य योजनानाम् अन्ते प्रापभूयिष्ठ पारः सर्वतः प्रतिलोकयन् वनराजिम् ददर्श॥

॥Sloka meanings||

प्रापभूयिष्ठ पारः
- having reached the other side of the shore
शतस्य योजनानाम् अन्ते
- at the end of hundred yojanas
सर्वतः प्रतिलोकयन् वनराजिम् ददर्श
- looking all around saw rows of forest trees

||Sloka summary||

"Having reached the other shore at the end of hundred Yojanas, looking all around, the Vanara saw rows of forest trees."||1.191||

||Sloka 1.192||

ददर्श च पतन्नेव विविध द्रुमभूषितम्॥1.192||
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च।

स॥ ( हनुमान्) शतस्य योजनानाम् अन्ते प्रापभूयिष्ठ पारः सर्वतः प्रतिलोकयन् वनराजिम् ददर्श॥शाखामृग श्रेष्ठः पतन्नेव विविधद्रुमभूषितं द्वीपं मलयोपवनानि च ददर्श॥

॥Sloka meanings||

शाखामृगश्रेष्ठो
- best among animals that can jump on branches
पतन्नेव
- even as he was in the air
ददर्श च
- also saw
विविध द्रुमभूषितम्
- adorned with several kinds of trees
मलयोपवनानि च
- gardens bordering Malaya mountains
द्वीपं - island

||Sloka summary||

" Even as he was flying, Hanuman the best among beings that jump on trees, saw the island adorned with many trees and garden bordering the Malaya Mountain." ||1.192||

||Slokas 1.193,194||

सागरं सागरानूपं सागरा नूपजान्द्रुमान् ||1.193||
सागरस्य च पत्नीनां मुखान्यपि विलोकयन्।
स महामेघसंकाशं समीक्ष्यात्मान मात्मवान्॥1.194||
निरुंधत मिवाकाशं चकार मतिमान्मतिम्।

स॥ सागरं सागरानूपं सागरानूपजान् द्रुमान् सागरस्य पत्नीनां (नदीनां) मुखान्यपि विलोकयन् सः महामेघसंकाशं आकाशं निरुंधत मिव आत्मवान् समीक्ष्य (हनुमान्) मतिं चकार॥

॥Sloka meanings||

सागरं सागरानूपं
- sea and the marshy lands bordering the sea
सागरानूपजान् द्रुमान्
- trees in the lands around the sea
सागरस्य पत्नीनां (नदीनां) मुखान्यपि विलोकयन्
- seeing the rivers joining the sea
सः महामेघसंकाशं
- मेघमुलतो समानमैन, he who is like a huge cloud
आकाशं निरुंधत मिव आत्मवान् समीक्ष्य
- seeing his own body looking as if obstructing the sky
मतिं चकार
- started thinking

||Sloka summary||

Looking at the ocean , the land bordering the sea, the trees grown on the land bordering the sea, and the mouth of the reivers joining the sea, looking at his own body of the size of a cloud as though obstructing the sky, Hanuman thought as follows.

||Sloka 1.195||

कायवृद्धिं प्रवेगं च ममदृष्ट्वैव राक्षसाः॥1.195||
मयि कौतूहलं कुर्युरिति मेने महाकपिः।

स॥ मम कायवृद्धिं प्रवेगं च दृष्ट्वैव राक्षसाः मयि कौतूहलम् कुर्युः इति महाकपिः मेने॥ततः तत् महीधर सन्निभम् तत् शरीरं संक्षिप्य वीतमोहः आत्मवानिव पुनः प्रकृतिं आपेदे॥

॥Sloka meanings||

मम कायवृद्धिं प्रवेगं च दृष्ट्वैव
- seeing my huge body and the speed
राक्षसाः मयि कौतूहलम् कुर्युः
- Rakshasa will be curious about me
इति महाकपिः मेने
- thus the great Vanara thought

||Sloka summary||

" The great Vanara thought that seeing my increased size of body and the speed, the Rakshasas will be inquisitive about me".||1.195||

||Sloka 1.196||

ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्॥1.196||
पुनः प्रकृति मापेदे वीतमोहा इवात्मवान्।

स॥ततः तत् महीधर सन्निभम् तत् शरीरं संक्षिप्य वीतमोहः आत्मवानिव पुनः प्रकृतिं आपेदे॥

॥Sloka meanings||

ततः तत् महीधर सन्निभम्
- that one who is like a huge mountain
तत् शरीरं संक्षिप्य
- having contracted his body
वीतमोहः आत्मवानिव
- like a sage giving up his ignorance
पुनः प्रकृतिं आपेदे
- once again assumed natural size

||Sloka summary||

"Then having contracted his body which is like a mountain, getting rid of his attachment, like a sage giving up his ignorance, Hanuman once again resumed his normal form."||1.196||

||Sloka 1.197||

तद्रूप मति संक्षिप्य हनुमान् प्रकृतौ स्थितः॥
त्रीन्क्रमानिव विक्रम्य बलिवीर्यहरो हरिः॥1.197||

स॥ हनुमान् तत् रूपं अतिसंक्षिप्य बलिवीर्यहरः हरिः त्रीन् क्रमान् विक्रम्य इव प्रकृतौ स्थितः ||

||Sloka meanings||

हनुमान् तत् रूपं अतिसंक्षिप्य
- Hanuman making that form of very small size
त्रीन् क्रमान् विक्रम्य बलिवीर्यहरः हरिः इव
- just like Hari taking three strides to defeat king Bali
प्रकृतौ स्थितः
- assumed his natural form

||Sloka summary||

"Then Hanuman contracting himself to be of a very small size , like Vishnu the vanquisher of Bali with three steps, stood in his normal form." ||1.197||

||Sloka 1.198||

स चारुनानाविधरूपधारी
परं समासाद्य समुद्र तीरम्।
परैरशक्यः प्रतिपन्नरूपः
समीक्षितात्मा समवेक्षितार्थः॥1.198||

स॥ चारुनानाविधरूपधारी परैः अशक्यः सः परं समुद्रतीरम् समासाद्य समीक्षितात्मा प्रतिपन्नरूपः समवेक्षितार्थः॥

॥Sloka meanings||

चारुनानाविधरूपधारी
-one who can take different lovely forms
परैः अशक्यः सः
- for others impossible
परं समुद्रतीरम् समासाद्य
- reaching the other shore of the sea
समीक्षितात्मा
- gazing at his own self
प्रतिपन्नरूपः समवेक्षितार्थः
- assumed form considered suitable for the purpose

||Sloka summary||

"The one who can take different forms, having reached the other shore of the ocean which is impossible for others, looking at his own self assumed a form suitable for the purpose ." ||1.198||

||Sloka 1.199 ||

ततस्सलंबस्य गिरेः समृद्धे
विचित्र कूटे निपपात कूटे।
सकेत कोद्दालकनाळिकेरे
महाभ्र कूट प्रतिमो महात्मा॥1.199||

स॥ ततः महाद्रिकूटप्रतिमः सः महात्मा लम्बस्य गिरेः विचित्रकूटे समृद्धे सकेतकोद्दालकनाळिकेरे प्रतिमौ निपपात कूटे॥

॥Sloka meanings||

ततः महाद्रिकूटप्रतिमः सः महात्मा
- then that high soul who resembled huge mountain
समृद्धे सकेतकोद्दालकनाळिकेरे
- full of rich Ketaka Uddalaka Naviera trees
विचित्रकूटे
- with wonderful peaks
लम्बस्य गिरेः
- of mountain Lamba
प्रतिमौ निपपात कूटे
- descended on the peak

||Sloka summary||

"Then the great soul , who resembled a great mountain descended on the top of Lamba mountain which is full of fruits and blossoms of Ketaka, Uddalaka, Narikela tress with many wonderful peaks ." ||1.199||

Ramayana Siromani Tika writes as follows: "महाभ्रकूटप्रतिमः महामेघसमूह सदृशो महात्मा हनुमान् परैरशक्यम् तरितुं इति शेषः. परं समुद्र तीरं समासाद्यततः समुद्र तीरात् लम्बस्य लम्बाभिदस्य गिरेः समृद्धेफलपुष्पादिभी प्रवृद्धे सकेतकोद्दालिकनारिकेळे, विचित्र कूटे विचित्राणि कूटानि यस्मिन् तस्मिन् कूटे प्रधान शिखरे निपपात"|

||Sloka 1.200||

ततस्तु संप्राप्य समुद्र तीरं
समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि।
कपिस्तु तस्मिन् निपपात पर्वते
विधूय रूपं व्यधयन् मृगद्विजान्॥1.200||

स॥ततः समुद्रतीरं संप्राप्य कपिः तु तस्मिन् पर्वते निपपात मृगद्विजान् व्यधयन् रूपं विधूय गिरिवर्यमूर्ध्नि (सः) लंकां समीक्ष्य ||

||Sloka meanings||

ततः समुद्रतीरं संप्राप्य
- then having reached the sea shore
मृगद्विजान् व्यधयन् रूपं विधूय
- shook his form that scared the beast and birds
गिरिवर्यमूर्ध्नि (सः) लंकां समीक्ष्य
- seeing Lanka perched on the top of the mountain
कपिः तु तस्मिन् पर्वते निपपात
- Vanara landed on the mountain

||Sloka summary||

"Having reached the seashore, then seeing Lanka located on top of the mountain , Hanuman shook his body which scared the beasts and birds on the mountain he landed". ||1.200||

||Sloka 1.201||

स सागरं दानवपन्नगायुतम्
बलेन विक्रम्य महोर्मिमालिनम्।
निपत्य तीरे च महोदधे स्तदा
ददर्श लङ्कां अमरावतीम् इव॥1. 201||

||Sloka meanings||

दानवपन्नगायुतम्
- filled with demons and serpents
महोर्मिमालिनम्
- full of garland of high waves
स सागरं बलेन विक्रम्य
- having crossed with his prowess
महोदधे तीरे निपत्य
- landing on the shores of the great sea
तदा अमरावतीम् इव लङ्कां ददर्श
- saw Lanka which was looking like Amaravati

||Sloka summary||

"Having crossed with his prowess the ocean filled with demons and serpents, having landed on the shore of the great sea, adorned with garlands of waves Hanuman saw Lanka which is like the city of Amaravati ." ||1.201||

Thus Hanuman lands in Lanka and sees the city of Lanka looking like city of Amaravati.

In this story of Hanuman crossing the ocean,
we see four difficult tasks achieved by Hanuman

1 Trying to cross the ocean to reach the other end without any support
2 Though Mainaka offered a place to take rest and proceed,
Hanuman continues his journey like the arrow shot by Rama
3 Overcoming Surasa with intelligence.
4 Overcoming Simhika with his powers.

To perform these four difficult tasks, Valmiki says one need the four capabilities. Those four are

1 fortitude, 2 vision, 3 intelligence and 4 dexterity

To be able to turn one's mind towards enquiry into self and focus on actions without fruits requires courage and fortitude that is "Dhruti". One must have the courage of his conviction that he can do away with chasing of fruits of action. Only then one can focus on actions without fruits. The pile of fortune may be easily accessible. But to turn away and move forward requires courage. That is "Dhruti".

There is many a time when one would be coming across actions that please one self. The one on a steady path gets many opportunities towards drifting away from the set goal. To keep his focus on the goal and not be distracted requires Vision that is indeed "Drushti"

To continue the path of action, doing all necessary actions offering the same to the Bhagavan, requires the mind that is tuned to accepting the vision. That is "Mati".

To avoid the actions that needed to be avoided, requires a capability or dexterity. That is 'Dakshyam".

Hanuman displayed these four capabilities in overcoming all the obstacles.

Similarly the man who is on a path to cross the ocean of Samsara, who is in search of Self, needs to master these characteristics to safely cross the ocean of Samsara. We need to acquire and manage these four capabilities
They are sure to allow us to move through the path of spirituality.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे प्रथमस्सर्गः॥

Thus the first Sarga of Sundarakanda comes to an end .
प्रथमसर्ग समाप्तः.

||ओम् तत् सत्॥

||om tat sat ||